________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
दीप अनुक्रम [१८५]
श्रीजीवा-लातप्रत्ययस्ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुजातपत्रपुष्पफलचोयनिर्याससारबहुद्रव्ययुक्तिसम्भारकालसन्धितासवाः, मधु-लप्रतिपत्ती जीवाभि०
मेरकी-मद्यविशेषी, 'रिष्ठरत्नवर्णाभा' रिष्ठा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा, दुग्धजाति:-आस्वादत्तः क्षीरसरशी, प्रसन्ना- उत्तरकुरुमलयगि-18 सुराविशेषः, नेलकोऽपि सुराविशेषः, शतायुर्नाम या शतवारान् शोधिताऽपि खस्वरूपं न जहाति, 'खजूरमुद्दियासार' इति अ-भा वर्णन रीयावृत्तिः
वापि सारशब्दः प्रत्येकमभिसंबध्यते, खजूरसारो मृट्ठीकासारः, तत्र ण(मू)लदलखर्जूरसारनिष्पन्न आसबविशेष: खजूरसारः, मृद्वीका- उद्देशः२
द्राक्षा तरसारनिष्पन्न आसवविशेषो मृवीकासारः, कापिशायितं-मद्यविशेषः, सुपक:-सुपरिपाकागतो यः क्षोदरस-दक्षुरसस्तनिष्पन्ना सू०१४७ ॥२६५॥
वरसुरा सुपकोदरसवरसुरा, कथम्भूता एते मद्यविशेषा:? इत्याह-वन्नगंधरसफासजुत्तबलविरियपरिणामा' वर्णेन सामादति-18| शायिना एवं गन्धेन रसेन स्पशेन च युक्ताः-सहिता बलवीर्यपरिणामा-बलहेतवो वीर्यपरिणामा येषां ते तथा, किमुक्तं भवति ?परमातिशयसंपन्नवर्णगन्धरसम्पर्बलहेतुभिर्यपरिणामै श्रोपेता इति, पुन: किंविशिष्टाः ? इत्याह-बहुप्रकाराः' बहवः प्रकारा येषां |
जातिभेदेन ते बहुप्रकाराः, तथैव मत्ताङ्गका अपि द्रुमगणा मद्यविधिनोपपेता इति योगः, किंविशिष्टेन मद्यविधिना? इत्यत आहहा अणेगबहुविविहवीससापरिणयाए' इति न एक: अनेकः, तत्रानेक: अनेकजातीयोऽपि व्यक्तिभेदागवति तत आह-बहु-प्रभूतं
विविधो-जातिभेदान्नानाप्रकारो बहुविविधः प्रभूतजातिभेदतो नानाविध इति भावः, स च केनापि निष्पादिवोऽपि संभाव्यते तत आह | -विश्रसया-स्वभावेन तथाविधक्षेत्रादिसामनीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादितो विश्रसापरिणतः, ततः पदत्रवस्य 8 पदद्वयपदद्वयमीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वान् , ते च मद्यविधिनोपपता न ताडादिवृक्षा इवाङ्करादिपु किन्तु फलेषु ॥२५॥ तथा चाह-'फलेहिं पुण्णा वीसंदंति' अत्र सप्तम्यर्थे तृतीया 'व्यत्ययोऽप्यासा'मिति वचनान , फलेषु मद्यविधिभिरिति गम्यते 'पूर्णाः
ACTORSROGA
24
15
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~78~