SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] श्रीजीवा-हाणीयो भूमिभागो 'बायबियग्गसालेहिं 'तिवातेन विधुता:-कम्पिता वातविधुनास्ताव ता अपशाखाश्च वातबिधुतामशाखास्ताभिः, मूत्र प्रतिपत्तौ जीवाभिस्त्य निर्देश: प्राकृतलान् , मुक्तो यः पुष्पपुलः स एत्रोपचार:-पूजा मुक्तपुष्पपु जोपचारतेन कलितः भियाइतीव उपशोभमानस्तिष्ठति ॥ उत्तरकुरुमलयगि-18 उत्तरकुराएणं कुराए' इत्यादि, उत्तरकुरुपु तत्र तत्र देशे तस्य २ देशस्य तत्र तत्र प्रदेशे यहूनि, सूत्रे पुंस्त्वनिर्देशः प्राकृतलान् , हरुतालवनानि | वर्णनं रीयावत्तिःदकतालबनानि मेरुतालबनानि शालबनानि सरलवनानि सम्पर्णवनानि पूगीफलीवनानि खरीबनानि नालिकेरीवनानि कुशविकुशवि- उद्देशः२ शुद्धवृक्षमूलानि, ते च वृक्षाः मूलमंतो कंदमंतो इत्यादि विशेषण जातं जगत्युपरिवनपण्टकवर्णकवनावत्परिभाषनीयं यावद् 'अणेगसग-1 सू०१४७ 1॥२६४॥ राजाणजोग्गगिल्लिथिलिसीयसंदमाणपडिमोयणेसु रम्मा पासाईया दरसणिजा अभिरूवा पडिरूवा' इति, भेरुतालादयो वृक्षजातिवि-||3| शेपाः शालादयः प्रतीता: ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे | वर उद्दाला: कोदाला मोहालाः कृतमाला तृत्तमाला वृत्तमाला दन्तमाला: शृङ्गमाला: शङ्खमाला: श्वेतमाला नाम 'दुमगणाः' ४ इमजातिविशेषसमूहा: प्रज्ञप्ताः तीर्थकरगणधरैः हे श्रमण! हे आयुष्मन् , ते च कथम्भूताः ? इत्याह-कुशविकुशविशुद्धवृक्षमूला इत्यादि प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्त्र तत्र तत्र प्रदेशे यह्वस्तिलका लवकाः छत्रोपगाः शिरीपाः सप्तपर्णाः लुब्धाः धवाः चन्दना: अर्जुना: नीपाः कुट जाः कदम्बा: पनसाः ४ शालाः तमाला: प्रियाला: प्रियङ्गवः पारापता राजवृक्षा नन्दिवृक्षाः, तिलकादयो लोकप्रतीताः, एते कथम्भूताः? इत्याह-कुशविकु-18 शविशुद्धवृक्षमूला इत्यादि सर्व प्राग्वद् यावत् 'पडिमोयणा सुरम्मा' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु ॥२६४ ।। तत्र तत्र देशे तस्य तस्य देशस्थ तन्त्र तत्र प्रदेशे बहवः पद्मलता नागलता अशोकलताश्चम्पलताभूतलता बनलता वासन्तिकलता-11 दीप अनुक्रम [१८५] 2-% Jiatical अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~76
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy