SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४७] दीप अनुक्रम [१८५] ण्डवर्ण कबत्ताबद्द्वक्तव्यं यावतणानां च मणीनां च वर्णो गन्धः स्पर्शः शब्दच सवर्णकः परिपूर्ण उक्तो भवति, पर्यन्तसूत्रं चेवम्'दिव्व नई सज गेयं पगीयाणं भवे एयासवे, हना सिया' इति ।। 'उत्तरकुराए णं कुराए' इत्यादि, उत्तर कुरुपु तत्र तत्र देशे तस्य देशस्य तत्र तत्र प्रदेशे बहवे 'खुड्डा खुडियाओ वायीओ' इत्यादि, तथा त्रिसोपानप्रतिरूपाणि तोरणानि पर्वतकाः पर्वतकेयासनानि गृहकाणि गृहेष्वासनानि मण्डपका मण्डपेषु पृथिबीशिलापट्टकाः पूर्ववत् बक्तव्याः , तदनन्तरं चेदं वक्तव्यम्-'तत्थ णं बहवे उत्तरकुरा मणुस्सा मणुस्सीओ व आसयंति सयंति जाव कल्याणं फल वित्तिविसेसं पञ्चणुभवमाणा विहरन्ति' एतद्भयाख्याऽपि प्राग्वत् । । 'उत्तरकुराए णं भंते! कुराए' इत्यादि, उत्तरकुरुपु णमिति पूर्ववन् कुरुपु तत्र तत्र देशे 'तहि तहिं' इति तस्य तस्य देशस्य तत्र तत्र प्र-1 देशे बहवः सरिकागुरुमा: नवमालिकागुल्माः कोरण्डगुस्मा: वन्धुजीवकगुल्माः मनोवद्य गुल्माः वीयकगुल्मा: बाणगुल्मा: (कणवीरगुल्माः) कुछजकगुल्माः सिन्दुवारगुरुमा: जातिगुल्माः मुदरगुल्मा यूधिकागुल्मा: मल्लिकागुल्माः वासन्तिकगुल्माः वस्तुलगुल्माः कस्तूलगुल्माः सेवालगुल्मा: अगस्त्यगुल्माः मगदन्तिगुल्मा: चम्पकगुल्माः जातिगुल्माः नवनातिकागुल्माः कुन्दगुल्मा: महाकुन्दगुल्माः, सरिकादयो लोकत: प्रत्येतव्याः, गुल्मा नाम अस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः सर्वत्र विशेषणसमासः, सरिकादीनां मास्तिस्रः सह णिगाथा:-"सेरियए नोमालियकोरंटयबन्धुजीवगमणोजा । बीययबाणयकणवीरकुन तह सिंदुवारे व ॥ १॥ जाईमोग्गर तह जुहिया य तह महिया य वासंती । वरधुलकत्थुलसेवालगत्थिमगदंतिया चेव ॥ २ ॥ चंपकजाईनवनाइया व कुंदे तहा महाकुंदे ।। एवमणेगागारा हवंति गुम्मा मुणेयब्बा ॥ ३ ॥" ते णं गुम्मा' इत्यादि, 'ते' अनन्तरोदिता णमिति वाक्यालङ्कारे गुल्मा: 'दशाईवर्ण' पञ्चवर्ण 'कुसुम' जातानेकवचनं कुसुमसमूह 'कुसुमयन्ति' उत्पादयन्तीति भावः, येन कुसुमोत्पादनेन कुरूणां बहुसमरम ~75
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy