________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥ २६३॥
दीप अनुक्रम [१८५]
आयामेन त्रिपञ्चाशद् योजनसहस्राणि, कथमिति चेदुच्यते-इह मेरोः पूर्वस्यामपरस्यां च दिशि भद्रशालबनस्य यदायामेन परिमाणं प्रतिपत्ती यच मेरोविष्कम्भस्य तदेकन मीलितं गन्धमादनमाल्यवद्वक्षस्कारपर्वतमूलपृथुत्वपरिमाणरहितं यावत्प्रमाणं भवति तावदुत्तरकुरूणां उत्तरकुरुजीबायाः परिमाणम्, उक्तं च-मंदरपुम्वेणायय बावीस सहस्स भहसालवणं । दुगुणं मंदरसहियं दुसेलरहियं च कुरुजीवादी वर्णनं ॥१॥" तच्च यथोक्तप्रमाणमेव, तथाहि-मेरोः पूर्वस्यामपरस्यां च दिशि प्रत्येक भद्रशालवनस्य वैयपरिमाणं द्वाविंशनियोजनसह- | उद्देशः२ साणि, ततो द्वाविंशतिः सहस्राणि द्वाभ्यां गुण्यन्ते, जालानि चतुश्चत्वारिंशन सहम्माणि ४४१००, मेरोश्च पृथुत्वपरिमाणं दश योज- सू०१४७ नसहखाणि १००००, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि ५४०००, गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येक मूले पृथुत्वं पञ्च योजनशतानि, ततः पञ्च शतानि द्वाभ्यां गुण्यन्ते, जातं योजनसहन, तन् पूर्वराशेरपनीयते, जातानि त्रिपञ्चाशद् योजनसहमाणि ५३०५० ॥ 'तीसे धणुपट्ट'मियादि, तासागुत्तरकुरूणां धनुःपूर्ण 'दक्षिणेन' दक्षिणतः, तञ्च | पष्टियोजनसहवाणि चत्वारि योजनशतानि अष्टादशोत्तराणि द्वादश एकोनविंशतिभागा योजनस्य परिक्षेपेण, द्वयोरपि हि गन्धमादनमाल्ययद्वक्षस्कारपर्वतयोरायामपरिमाणमेकत्र मीलितमुत्तरकुरूणां धनुःषष्ठपरिमाणं, "आयामो मेलाणं दोह व मिलिओ कुरुण धणुप?" इति वचनान् , गन्धमादनस्य माल्यवतश्च वक्षस्कारपर्वतस्य प्रत्येकमायामपरिमाणं त्रिंशद् योजनसहस्राणि द्वे शते नवोत्तरे षट् च कला: ३०२०९ क०६, उभवोश्व मिलिल आयामो यथोक्तपरिमाणो भवति ६०४१८ क. १२॥ 'उत्तरकुराएणं भंते ! इत्यादि, उत्तरकुरूणां भडन्त ! कुरूणां, सूत्रे एकवचनं प्राकृतवान् , कीदृश आकारभावम्यरूपम्य प्रन्यवनास-सम्भवः प्राप्तः ?, भगबानाह-गौतम! बहुसमरमणीयो भूमिभाग उत्तरकुरूणां प्रज्ञप्तः, से जहानामए-आलिंगपुस्वरेइ वा इत्यादि जगत्युपरि बनप-16
JaEarn
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~74