________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४७]
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रतिपत्ती उत्तरकुरुवर्णनं उद्देशः २
ससाई यतारि य अहारसुत्तरे जोयणसने दुवाल स य एकूणवीसतिभाए जोयणस्स परिक्वेवेणं पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए करिसए आगारभावपडोयारे पण्णसे?, गोयमा। बहसमरमणिज्जे भूमिभागे पपणले, से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एकोयदीववतब्वया जाव देवलोगपरिग्गहा गं ते मणुयगणा पण्णता समणाउसो!, णवरि हम णाणतंउधणुसहस्समूसिता दोछप्पना पिट्ठकरंडसता अट्ठमभत्तस्स आहारट्टे समुप्पजति तिषिण पलिओवमाई देसूणाई पलिओवमस्सासंखिजहभागेण ऊणगाई जहन्नेणं तिन्नि पलिओवमाई उकोसेणं एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगूरुयाणं ।। उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसजंति, तंजहा-पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा ४ तेयालीसे ५
सणिचारी ६ (सू०१४७) 'सेकेणडेणं भंते ! इत्यादि, अथ केन 'अर्थेन' केन कारणेन भदन्त ! एवमुच्यते जम्बूद्वीपो द्वीप: इति, भगवानाह
सू०१४७
॥२६२॥
दीप
अनुक्रम [१८५]
१ यद्यपि सूपकारः जहा एगोरुपमतम्यवेति वाक्येनातिदिश्यते उत्तरकुरखरूपमशेष तथापि व्याख्यातमत्राशेष तत्, म कोशकद्वीपखवायसरे तांतशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिधान्यत्रातिदिश्यते कल्पमाविवर्णने यथोत्तरकुरुष्विति नान पतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते गन्त टीकाकृद्धि प्राप्ता आदी अव कल्पवृक्षादिवर्णनयुक्ताः प्रधौपस्थितकोरुकवर्णनस्थाने च ता हिता अतिदिष्टाः स्युः, चिन्यमेतावदेवात्र यन सूत्रकारल्याऽवर्णनीय-12 पदार्थात्तिदेशस्तव सूत्रे, तत्र सामान्येन वर्णमें स्वादन विशेषेणेति युक्तं विवेचनमन्त्र तत्रभवदीयादर्शानुसारेण वा, अत एवात्र प्रतिसूत्रप्रतीक तिमलयगिरिशदानाम्.
%
॥२६२॥
JEKAL
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् उत्तरकुरु-देवकुरु अधिकारस्य विशद्-वर्णनं आरभ्यते
~72