________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%250
"
4-
प्रत सूत्रांक [१४६]]
%
2-
%
%
संस्पृष्टा ज्येष्ठा१लिरिव ते खव्यपदेशं भजन्ते न व्यपदेशान्तरं, तथा चाह-नो खलु ते जम्बूद्वीपचरमप्रदेशा लत्रणसमुद्रः । एवं 'लवणम्स णं भंते ! समुदस्स पदेसा' इत्यादि लवणविषयमपि सूत्रं भावनीयम् ॥ 'जंबुद्दीवे णं भंते!' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे ये जीवासे 'उद्दाइत्ता' इति 'अवद्राय र मृत्वा २ लवणसमुद्रे 'प्रत्यायान्ति' आगच्छन्ति ?, भगवानाह-गौतम अस्तीति निपातोऽत्र बहर्थः, सन्येकका जीवा ये 'अबदायावद्राय मृत्वा २ लबणसमुद्रे प्रत्यायान्ति, सन्त्येकका ये न प्रत्यायान्ति, जीवानां सथा तथा स्वस्वकर्मावशतया गतिवैचित्र्यसम्भवात् ।। एवं लवणमूत्रमपि भावनीयं ॥ सम्प्रति जम्बूद्वीप इति नानो निवन्धन जिज्ञासिपुः। प्रभं करोति
से केणढणं भंते! एवं खुशति जंबूहीये २१, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स दाहिणणं मालबनस्स वग्वारपव्वयस्स पचस्थिमेणं गंधमायणस्स बक्वारपब्वयस्स पुरस्थिमेणं एत्थ णं उत्तरकुरा णाम कुरा पण्णत्ता, पाईणपडीणायना उदीणदाहिणविच्छिण्णा अद्धचंदसंठाणसंठिता एकारस जोयणासहस्साई अट्ट बायाले जोयणसते दोपिण य एकोणवीसतिभागे जोयणस्स विखंभेणं ॥ तीसे जीवा पाईणपडीणायता दुहओ वक्खारपब्वयं पुट्ठा, पुरस्थिमिल्लाए कोडीए पुरथिमिहह वक्खारपब्वनं पुट्टा पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं वक्खारपश्वर्य पुढा, नेवणं जोयणसहस्साई आयामेणं, तीसे धणुपटुं दाहिणणं सहि जोयणसह
दीप अनुक्रम [१८४]
%%
-%
-
~71