SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४६ ] दीप अनुक्रम [१८४] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) उद्देशक: [ ( द्वीप समुद्र)], - मूलं [ १४६ ] प्रतिपत्ति: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा जीवाभि० मलयगि रीयावृत्तिः ।। २६१ ॥ लवणसमुद्दे ?, गोयमा ! जबुद्दीवे दीवे नो खलु ते लवणसमुद्दे ।। लवणस्स णं भंते! समुहस्स पदेसा जंबूदीवं दीवं पुट्टा ?, हंता पुढा । ते णं भंते! किं लवणसमुद्दे जंबूदीवे दीवे?, गोयमा। लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ॥ जंबूदीवे णं भंते! दीवे जीवा उद्दाहत्ता २ लवणसमुद्दे पचायति ?, गोपमा । अत्थेगतिया पचायंति अत्थेगतिया नो पञ्चायति ॥ लवणे णं भंते! समुदे जीवा उदाइसा २ जंबुद्दीवे २ पचायंति ?, गोयमा ! अस्थेगतिया पचायंति अत्थेगतिया नो पवायंति ॥ (मृ० १४६ ) 'जंबूद्दीवर णं भंते!' इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः स्वसमागतचरमरूपा लवणं समुद्र 'स्पृष्टाः ?' कर्तरि कप्रत्ययः स्पृष्टवन्तः, काका पाठ इति प्रार्थत्वावगतिः पृच्छतश्चायमभिप्रायः यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेचर्हि नेति भावः, भगवानाह इंतेत्यादि, 'इन्' इति प्रत्यवधारणे स्पृष्टाः ॥ एवमुक्ते भूयः प्रच्छवि - 'ते ण'मित्यादि, ते भ दन्त ! स्वसमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीपः ? किंवा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किचित्तपपदेश म भुवानमुपधं यथा सुराष्ट्रेभ्यः संकान्तो मगधदेशं मागध इति किञ्चित्पुनर्न तपपदेशभाग यथा तर्जन्या संस्था ज्येष्ठाऽङ्गुलिज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं पृष्टवन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रत्रः, भगवानाह गौतम ! जम्बूद्वीप एव णमिति निपातस्यावधारणार्थखात् ते चरमप्रदेशा द्वीपो, जम्बूदीपसीमावर्तित्वान्, न खलु ते जम्बुद्वीपचरप्रदेशा लवणसमुद्रः, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगता: किन्तु स्वसमागता एवं लवणसमुद्रं स्पृष्टवन्तस्तेन तटस्थतया संस्पर्शभावान् तर्जन्या For P&Pase Cly ४ ३ प्रतिपत्तौ स्पर्शोत्पातपृच्छा उद्देशः २ सू० १४६ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~70~ ।। २६१ ॥ watery w
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy