________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४४-१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
+
--
+
*
प्रत सूत्रांक [१४४-१४५]
9
तारः प्रत्येक २ चत्वारि २ योजनानि, ततञ्चतुर्वपि द्वारेषु सर्वसपया कुख्यद्वारप्रमाणमष्टादश योजनानि, जम्बूद्वीपस्य च परिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ६१६२२७ कोश त्रयं ३ अष्टाविंशं धनुःशतं १२८ त्रयोदशाङ्गुलानि एकमर्धाङ्गुल १३॥ मिति, असमाञ्च जम्बूद्वीपपरिधेः सकाशात्तानि कुड्यद्वारपरिमाणभूतान्यष्टादश योजनानि शोध्यन्ते, शोधितेषु च तेपुर परिधिसत्को योजनराशिरेवरूपो जात:-तिम्रो लक्षा: षोडश सहस्राणि द्वे शते नवोत्तरे ३१६२०९, शेषं तथैव, ततो योजनराशेश्चतुभिभीगो हियते, लब्धानि योजनानामेकोनाशीतिः सहस्राणि द्विपञ्चाशदधिकानि गम्यूतं चैकं ७९०५२ को० १, यानि च। परिधिसत्कानि त्रीणि गव्यूतानि तानि धनुस्खेन क्रियन्ते लब्धानि धनुषा पट् सहस्राणि, यदपि च परिधिसत्कमष्टाविंशं धनुःशतं | तदप्येतेपु धनुःषु मध्ये प्रक्षिप्यते, ततो जावो धनराशिरेकषष्टिः शतान्यष्टाविंशत्यधिकानि ६१२८, एपां चतुर्भािगो हियते, लब्धानि | धनुपां पश्चदश शतानि द्वात्रिंशदधिकानि १५३२, यान्यपि च त्रयोदशाङ्गुलानि तेषामपि चतुर्भिर्भागो हियते, लब्धानि त्रीणि अङ्ग-15 लानि, एतदपि सर्व देशोनमेकं गब्यूत मिति लब्धं देशोनगर्द्धयोजनं, उक्तं च--"कुदुवारपमाणं अट्ठारस जोयणाई परिहीए । सो-17 हिय चउहि विभत्तं इमो दारंतरं होई ॥ १॥ अउणासीइ सहस्सा बावण्णा अद्धजोयणं नूर्ण । दारस्स य दारस्स य अंतरमेयंश |विणिद्दिष्ट ।। २
जंबुद्दीवस्स भंते ! दीवस्स पएसा लवणं समुदं पुट्ठा?, हंता पुट्ठा ।। ते णं भंते! किं जंबुद्दीवे २
कुड्यद्वारप्रमाणमाद योजनानि परिधेः । शोधयित्वा बभबिके इदं द्वारान्तरे भवति ॥ १॥ एकोनाशीतिः सहस्राणि विपणन अयोजनमून द्वारस्य वारस्य चान्तरनेतत् बिनिदि २॥
दीप अनुक्रम [१८२-१८३]
4%259454545%
~69~