SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४४-१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४४-१४५] प्रतिपत्तौ वैजयन्तादीनि द्वा राणि सू०१४४ द्वारान्तरं | उद्देशः २ सू०१४५ % - श्रीजीवा- छिमेणं सीओदाए महाणदीए उपि एस्थ णं जंबुद्दीवस्स जयंते णाम दारे पण्णत्ते, तं चेव से जीवाभि पमाणं जयंते देवे पचत्थिमेणं से रायहाणी जाव महिहीए ॥ कहि णं भंते ! जंबुद्दीवस्स अपरामलयगि-14 इए णाम वारे पपणते?, गोयमा! मंदरस्स उत्तरेणं पणयालीसं जोयणसहस्साई अथाहाए जंबुरीयावृत्तिः । दीवे २ उत्तरपेरते लवणसमुदस्स उत्तरद्धस्स दाहिणणं एस्थ णं जंबुद्दीवे २ अपराहए णामं दारे पणते तं व पमाण, रायहाणी उत्तरेणं जाव अपराइए देवे, चउण्हवि अपणंमि जंबुद्दीवे ॥ 1॥२६॥ (सू०१४४) जंबुद्दीवस्त णं भंते! दीवस्स दारस्स य दारस्स य एस णं केवतियं अबाधाए अंतरे पपणते?, गोयमा। अउणासीति जोयणसहस्साई बावणं च जोयणाई देसूर्ण च अद्धजोयणं दारस्स य२ अबाधाए अंतरे पण्णत्ते ॥ (सू०१४५) 'कहिणं भंते' इत्यादि सर्व पूर्ववत् , नबरमन्त्र वैजयन्तस्य द्वारस्य दक्षिणतस्तिर्यगसहयेयान् द्वीपसमुद्रान् व्यतिक्रम्येति वक्तव्यं, शेष प्राग्वत् ।। एवं जयन्तापराजितद्वारवक्तव्यताऽपि वाच्या, नवरं जयन्तद्वारस्य पश्चिमायां दिशि, अपराजितद्वारस्योत्तरतस्तिर्यग सयेयान द्वीपसमुद्रान् व्यतित्रज्येति वाच्यम् ॥ सम्प्रति विजयादिद्वाराणां परस्परमन्तरं प्रतिपिपादयिषुरिदमाह-'जंबुद्दीवस्स | पाणमित्यादि, जम्बूद्वीपस्य णमिति प्राग्वन भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य चैतत् कियत्प्रमाणाबाधया-अन्तरित्वा प्रति घातेनान्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम! एकोनाशीतियोजनसहस्राणि द्विपञ्चाशद् योजनानि देशोनं चाईयोजनं द्वारस्य च द्वारस्य चाबाधयाऽन्तरं प्रज्ञान, तथाहि-चतुर्णामपि द्वाराणा प्रत्येकमेकैकस्य कुञ्यस्य द्वारशाखापरपर्यायस्व बाहल्यं गब्यूर्त द्वाराणां च वि-| दीप अनुक्रम [१८२-१८३] 4*4-08 ॥२६ ॥ JEE अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~68~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy