SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४३] इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयः रक्तपाणय:, चापं पाणी येषां ते चापपाणयः, चारु:-प्रहरणविशेषः पाणौ येषां ते चारुपाणयः, चर्म-अङ्गुष्ठाकुल्योराच्छादनरूपं पाणी येषां ते चर्मपाणयः, एवं दण्डपाणयः खगपाणयः पाशपाणयः, एतदेय | च्या चष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदण्डपाशवरा आत्मरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्परायणा वर्तन्त इति रक्षोपगा: 'गुप्ताः' न स्वामिभेदकारिणः तथा गुप्ता-पराप्रवेश्या पालि:-सेतुर्वेषां ते गुप्तपालिकाः, तथा 'युक्ताः सेवकगुणोपेततयोचिताः तथा युक्ता-परस्परं बद्धा न तु बृहृदन्तराला पालिर्येषां ते युक्तपालिकाः, प्रत्येक प्रत्येक समयत:-आचारत आचारेणेत्यर्थः बिनयतश्च किङ्करभूता इव तिष्ठन्ति, न खलु ते किङ्कराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात् , केवलं ते तदानीं | निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति तदुक्तं किङ्करभूता इवेति | 'तए णं से विजए' इत्यादि सुप्रतीतं यावद्विजयदेववक्तव्यतापरिसमामिः ।। तदेवमुक्ता विजयद्वारवक्तव्यता. सम्प्रति वैजयन्तद्वारवक्तव्यतामभिधित्सुराह कहिणं भंते ! जंबुद्दीवस्स वेजयंते णामं दारे पण्णते?, गोयमा! जंबुद्दीवे २ मंदरस्स पब्वयस्स दक्षिणेणं पणयालीसं जोयणसहस्साई अबाधाए जंबुद्दीबदीवदाहिणपेरते लवणसमुहदाहिणद्वस्स उत्तरेणं एत्थ णं जंबुद्दीवस्स २ वेजयंते णामं दारे पण्णसे अट्ट जोयणाई उई उच्चत्तेणं सवेव सब्बा वत्तब्वता जाव णिचे । कहि णं भंते ! रायहाणी?, दाहिणे णं जाव वेजयंते देवे २॥ कहिणं भंते! जंबुद्दीवस्स २ जयंते णाम दारे पण्णत्ते?, गोयमा! वहीवे २ मंदरस्स पब्वयस्स पञ्चत्यिमेणं पणयालीसं जोयणसहस्साई जंबुद्दीवपञ्चत्थिमपेरंते लवणसमुदपचत्थिमस्स पुर CSCG दीप अनुक्रम [१८१] ~67~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy