SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४३] दीप अनुक्रम [१८१] श्रीजीवा- ततस्तस्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एवमुत्तरस्यामुत्तरपूर्वस्वां दिशि च चत्वारि २ सामानिकदेवसहस्राणि चतुर्दा र प्रतिपत्ता जीवाभि० भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽपमहिप्यश्चतुर्यु भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य विजयदेमलयगि- | देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अष्टासु भद्रासनसहस्रेषु निपीदन्ति । ततस्तस्य विजयस्य देवस्य दक्षिणस्यांवपरिवाररीयावृत्तिः दिशि मध्यमिकाया: पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि बा- स्थित्यादिः शायाः पर्षदो द्वादश देवसहस्राणि द्वादशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि समानीकाधि- उद्देशः२ ॥२५९॥ पतयः सप्तसु भद्रासनेषु निषीदन्ति । ततस्तस्य विजयम्य देवस्य सर्वतः समन्तान् सर्वासु दिक्षु सामस्त्येन पोडश आत्मरक्षकदेवसहस्त्राणि 31 सू०१४३ दापोडशसु भद्रासनसहस्रेषु निषीदन्ति, तद्यथा-चत्वारि सहस्राणि चतुर्यु भद्रासनसहखेषु पूर्वस्यां दिशि, एवं दक्षिणस्यां दिशि, एवं प्रत्येकं पश्चिमोत्तरयोरपि ।। ते चामरक्षाः सन्नबद्धवर्मितकवचाः, कवचं-तनुत्राणं वर्म-लोहमयकुतूलिकादिरूपं संजातमस्मिन्निति वमितं सन्नद्धं शरीरे आरोपणान पद्धं गाढतरबन्धनेन बन्धनान् वर्मितं कवचं यैस्ते सन्नपद्धर्मितकवचाः, 'उप्पीलियसरासणपट्टिया' इति उत्पीडिता-गाढीकृता शरा अस्यन्ते-क्षिप्यन्तेऽम्मिन्निति शरासन:-इषुधिस्तम्य पट्टिका येत्पीडितशरासनपट्टिकाः 'पिणद्धगेवेजविमलवरचिंधपट्टा' इति पिनत प्रवेय-प्रीवाभरणं विमलबरचिह्नपदृश्व गैस्ते पिनद्धबरबविमलवरचिह्नपट्टा: 'गहियाउहपहरणा' इति आयुध्यसेऽनेनेत्यायुध-खेटकादि प्रहरण-असिकुन्ताहि, गृहीतानि आयुधानि प्रहरणानि च यैस्ते गृहीतायुधप्रहरणा: 'त्रिनतानि' आदिमध्यावसानेषु नमनभावान् 'त्रिसन्धीनि' आदिमध्यावसानेषु सन्धिभावान् , यन्त्रमयकोटीनि धषि अभिगुह्म 'परियाइयकंडकलावा' इति पर्यात्त काण्डकलापा विचित्रकाण्डकलापयोगान् , केचित् 'नीलपाणय' इनि नील: काण्डकलाप अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~66~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy