________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
X
[१४३]
- 2
यंति । एवं दक्खिणेणं मज्झिमियाए परिसाए दस देवसाहस्सीओ जाय णिसीदति । दाहिणपचस्थिमेणं याहिरियाए परिसाए बारस देवसाहस्सीओ पत्तेपरजाव णिसीदति । तएणं तस्स विजयस्स देवस्स पचत्थिमेणं सत्त अणियाहिवती पत्तेयं २ जाव णिसीयंति । तए णं तस्स विजयस्स देवस्स पुरस्थिमेणं दाहिणेणं पचस्थिमेणं उत्तरेणं सोलस आयरक्खदेवसाहस्सीओ पत्तेयं २ पुब्वणत्थेसु महासणेमु णिसीदंति, तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ जाव उत्तरेणं ४ ॥ ते णं आयरक्खा सन्नद्धवद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेबेजविमलवरचिंधपहा गहियाउहपहरणा तिणयाई तिसंधीणि बहरामया कोडीणि धणूई अहि गिज्झ परिपाइयकंडकलावा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिणो पासपाणिणो णीलपीयरत्राचावचारुचम्मखग्गदंडपासवरधरा आयरक्रवारक्खोवगा गुत्ता गुत्तपालिता जुत्ता जुत्तपालिता पत्तेयं २ समयतो विणयतो किंकरभूताविष चिट्ठति । विजयस्स गं भंते ! देवस्स केवतियं कालं ठिती पण्णसा?, गो०! एग पलिओवमं ठिती पण्णता, विजयस्स णं भंते! देवस्स सामाणियाणं देवाणं केवतियं कालं ठिती पण्णता?, एग पलिओवमं ठिती पण्णत्ता, एवंमहिहीए एवंमहजुतीए एवंमहत्यले एवंमहायसे एवंमहामुक्खे एवंमहाणुभागे विजए देवे २॥ (सू०१४३)
दीप अनुक्रम [१८१]
-5
%
जी०च०४४४
~65