SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४२] दीप अनुक्रम श्रीजीवा-दासप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि- प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि आगत्य रमन्तेऽत्र ३ प्रतिपत्तौ जीवाभिमाधषीलतागृहादिषु दम्पत्य इति स आरामः पुष्पादिसवृक्षसलमुत्सवादी बहुजनोपभोग्यमुद्यानं सामान्यवृक्षगृन्दं नगरासन्न काननं || | विजयदेमलयगि-18नगरविप्रकृष्ट वनं एकानेकजातीयोत्तमवृक्षसमूहो बनपण्डः एकजातीयोत्तमवृक्षसमूहो वनराजी ।। 'तए ण'मित्यादि, ततः स विजयो वकृता रीयावृत्तिःहादेवो बलिपीठे बलिविसर्जनं करोति, कुल्ला च यत्रैबोत्तरनन्दापुष्करिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वी नन्दा पुष्करिणी प्रदक्षिणीकु- जिनपूजा सर्वन पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य पूर्वत्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दापुष्क॥२५८॥ " रिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भिः सामानिकसहस्रश्चतमृभिरप्रमहिपीभिः सपरिचाराभिस्तिमृभिः पशिः समभिरनीकैः सप्तभि- सू०१४२ रनीकाधिपतिभिः षोडशभिरामरक्षदेवसहखैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च साद संपरिखतः सर्वा याबदू दुन्दुभिनिर्घोषनादितरवेण विज याया राजधान्या मध्यंमध्येन यत्रैव सभा सुधर्मा सत्रोपागच्छति, उपागलय सभा सुधी पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य यत्रैव मणिपीठिका यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः | सन्निषण्णः ॥ तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं परोयं २ पुन्वणत्थेसु भदासणेसु णिसीयंति । तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरथिमेणं पत्तेयं २ पुषणत्धेसु भहासणेमु णिसीयंति। तए णं तस्स विजयस्स ॥२५८॥ देवस्स वाहिणपुरस्थिमेणं अभितरियाए परिसाए अट्ट देवसाहस्सीओ पत्तेयं २ जाब णिसी [१८०] SAROKAR CASSC अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~644
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy