________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४२]
दीप अनुक्रम
नानिष्कामतो दक्षिणद्वारादिका दक्षिगनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता ततो द्वितीयं | वारं निरक्रामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या तथैव मुधर्मायाः समाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अनिका कृलोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदे-17 शभागे प्राग्वदर्चनिको विद्याक्ति, नतो दक्षिणद्वारेण समागत्य सस्वार्च निकां कुरुते, अत ऊर्द्धमत्रापि सिद्धायतनबदक्षिणद्वारादिकाx पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या । ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत्तोरणार्थनिकों करोति, कला पूर्वद्वारेणाभिषेकसभायां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकमाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्चनिको क्रमेण | करोति, तदनन्तरमत्रापि सिद्धायतनबदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्थनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेण व्यवसायसमा प्रविशति प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृयोदकधारयाऽभ्युक्ष्य चन्दनेन पयित्वा बरगन्धमास्यैर यिखा। पुष्पाद्यारोपणं धूपदानं च करोति. तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणार्च निकां करोति, तदनन्तरमवापि सिद्धायवनबदक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या, नतः पूर्वनन्दापु-करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागे पूर्ववदर्च निकां करोति, कृत्वा चोत्तरपूर्वस्यां नन्दापुष्करिण्यां समागत्य तस्यान्तोरणेषु पूर्ववर्चनिको कृलाऽऽभियोगिकान देवान शब्दयति, शब्दयित्वा एवमवादीन्-'खिय्पामेवे त्यादि सुगम यावन् 'एयमाणत्तियं पञ्चप्पिणंति' नवरं शृङ्गाटकत्रिकोणं स्थान त्रिक-यत्र र यात्रयं मिलति चतुष्क-चतुष्पथयुक्तं चत्वरं-बहुरध्यापातस्थानं चतुर्मुग्य-यस्माचतमुष्वपि दिक्षु पन्धानो निस्सरन्ति महापथो-राजपथः शेषः सामान्यः पन्थाः प्राकार:-प्रतीत; अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः चरिका-अष्टह
[१८०]
विजयदेव-कृता जिन-पूजा-अधिकार
~634