________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१४२]
दीप अनुक्रम
श्रीजीवा-1 तदनन्तरमौत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे पूर्ववत्सर्व वक्तव्यं, तत उत्तरद्वारेण विनिर्गयौत्तराहे प्रतिपत्त जीवाभिमुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमण्डपवत्सर्वं कृत्वोत्तरद्वारेण विनिर्गमा सिद्धायतनस्य पूर्वद्वारे समागच्छति, तत्रार्च-11 | विजयदेमलयगि- निको पूर्ववत्कृला पूर्वस्य मुखमण्डपस्य दक्षिणोत्तरपूर्वद्वारेपु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य वकृता रीयावृत्तिः पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यश्नमाहेन्द्रध्वजनन्दापुष्करिणीनां ततः सभायां सुधर्माया
| जिनपूजा पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपागच्छति, उपागत्यालोके जिनसभा प्रणाम करोति, कृत्वा च यन्त्र माणवक-15
उद्देशः२ ॥२५७॥
त्यस्तम्भो यत्र बसमया गोलवृत्ताः समुद्र कास्त नागत्य समुद्रकान् गृहाति, गृहीला च विघाटयति, विघाटा लोमहस्तकेन प्रमार्जयति, सू०१४ प्रमायौंदकधारयाऽभ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानैर्गन्धमान्यैरर्थयति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽपि वनमयेषु गोलवृत्तसमुद्र केषु प्रक्षिपति, प्रक्षिप्य तान् वनमयान गोलवृत्तसमुद्रकान स्वस्थाने प्रतिनिक्षिपति, प्रतिनिक्षिप्य तेषु। पुष्पगन्धमास्यवस्त्राभरणान्यारोपयति, ततो लोमहस्तकेन माणवक चैत्यस्तम्भ प्रमार्योदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेशे समागत्य सिंहासनस्य लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्चनिको करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च प्राग्वदर्च निकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजपूजां करोति, कृत्वा च यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहसोन परिघरत्रप्रमुखाणि प्रहरणरजानि प्रमार्जयति, प्रमाज्योंदकधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाचारोपणं धूपदानं करोति, कृत्वा सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च निकां पूर्ववरक
P ॥२५७॥ रोति, कुला सभाया: सुधर्माया दक्षिणद्वारे समागत्यार्च निकां पूर्ववत्करोति, ततो दक्षिणद्वारे विनिर्गच्छति, इत ऊई यथैव सिद्धायत-1
[१८०]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार
~62~