SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४२] 6- 25 बहुमध्यदेशभागो यत्रैव बनमयोऽशपाटको यत्रैव च मणिपीठिका यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं पराम- 15 शति, परामृश्याक्षपाटकं मणिपीठिका सिंहासनं च प्रमार्जयति, प्रमाज्योंदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पपूजां धूपदानं च करोति, कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्योत्तरद्वारं तत्रैवोपागमछति, उपागत्य पूर्ववहारार्च निकां करोति, कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वद्वारार्च निकां करोति, कृत्वा यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणायं द्वारं तत्रोपागच्छति, उपागय तत्रार्चनिकां कृत्वा यत्रैव दाक्षिणात्यचैव्यस्तम्भसत्रोपागच्छति, उपागत्य स्तूपं मणिपीठिका च लोमहत केन प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षति सरसगोशीपचन्दनचर्चा पुप्पाचारोहणधूपदानादि करोति, कृत्वा च यौव पा-IAN चात्या मणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्य जिनप्रतिमाया आलोके प्रणाम करोतीत्यादि पूर्ववद् यावन्नमस्थिला यत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावन्नमस्थित्वा यत्रैव पूर्वा जिनप्रतिमा तत्रोपागच्छति उपागत्य पूर्ववद् यावन्नमस्थित्वा यत्रैव दाक्षिणात्या जिनप्रतिमा पूर्ववत् सर्व तदेव यावन्नमसित्वा यत्रैव दाक्षिणात्यश्चैत्यवृक्षस्तत्रोपागच्छति, उपागल्य पूर्वयदर्च निकां करोति, कला च यत्रैव महेन्द्रध्वजस्तत्रोपागच्छति, उपागत्य पूर्ववदर्च निकां विधाय यत्रैव दाक्षिणात्या नन्दापुष्करिणी तत्रैकोपागच्छति, उपागल्य लोमहस्तकं परामशति, परामृश्य तोरणानि त्रिसोपानप्रतिरूपकाणि शालभजिकाव्यालरूपकाणि च प्रमार्जयति, प्रमायं दिव्ययोदकधारया सिञ्चत्ति, सिक्त्वा सरसगोशीर्षचन्दनपश्चाङ्गुलितलप्रदानपुष्पाचारोहणधूपदानादि करोति, कृत्वा च सिद्धायतनमनुप्रदक्षिणीकृत्य यौवोत्तरा नन्दापुष्करिणी स तत्रोपागच्छति, 'उपागत्य पूर्ववस्सर्वं करोति, कृत्वा चौत्तराहे मादहेन्द्रपजे तदनन्तरमौत्तराहे पैत्यवृक्षे तत औत्तराहे चैत्यस्तूपे, ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमासु पूर्ववत्सर्वा वक्तव्यता वक्तव्या, -- दीप अनुक्रम [१८०] - 8 % 2- विजयदेव-कृता जिन-पूजा-अधिकार ~614
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy