SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४२ ] दीप अनुक्रम [१८० ] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], उद्देशक: [ ( द्वीप समुद्र)], - मूलं [ १४२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवा ३ प्रतिपचौ विजयदे वकृता ।। २५६ ।। पञ्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वभिद्धति-विरतिमवामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति व जीवाभि० न्दते सामान्येन, नमस्करीत्याशयवृद्धेरुत्थाननमस्कारेणेति तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति ततो वन्दित्वा नमस्थित्वा मलयगि- 4 यत्रैव सिद्धायतनस्य बहुमध्यदेशभागस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागं दिव्ययोदकधारया 'अभ्युक्षति' अभिमुखं सिध्यति, रीयावृत्तिः अभ्युक्ष्य सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, दवा कचप्राहगृहीतेन करतलप्रस्रविमुक्तेन दशार्द्धवर्णेन 'कुसुमेन' कुसुम- ४ जिनपूजा जातेन पुष्पपुत्रोपचारकलितं करोति कृत्वा धूपं ददाति दत्त्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य लोमहस्तकं गृह्णाति, गृहीत्वा तेन द्वारशाखाशालभञ्जिकाव्यालरूपकाणि च प्रमार्जयति, प्रसृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचच पुष्पाद्यारोपणं धूपदानं करोति, ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षिणात्या मुखमण्डपस्य बहुमध्यदेश भागस्तत्रोपागच्छति, उपागल लोमहस्तकं परामृशति, परामृश्य च बहुमध्यदेशभागं लोमहस्तकेन प्रमार्जयति, प्रसृज्य दिव्ययोदकधारयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन | पञ्चाङ्गुलितलं मण्डलमालिखति, कचमाहगृहीतेन करतलमभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पपुञ्जोपचारकलितं करोति, कृत्वा धूपं ददाति, दवा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शनं तेन च लोमहस्तकेन द्वारशाखाशालभञ्जिकाव्यालरूपकप्रमार्जनं उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचच पुष्पाद्यारोपणं धूपदानं करोति कृत्वा यत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरद्वारं तत्रोपागच्छति, उपागत्य पूर्ववद् द्वाराचैनिकां करोति कृत्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्ववत्तत्राप्यर्धनिकां करोति, कृत्वा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य पूर्ववत्तत्र पूजां विधाय तेन द्वारेण विनिर्गत्य यत्रैव दाक्षिणात्यः प्रेक्षागृह मण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृह मण्डपस्य For P&Peale City उद्देशः २ सू० १४२ ~60~ ।। २५६ ।। अत्र मूल - संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम् विजयदेव कृता जिन पूजा-अधिकार
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy