________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४२]
दीप अनुक्रम
कल्पं तत्वचिन्तारूपमध्यवसानं तहवतीति शरणदास्तेभ्यः, तथा बोधि:-जिनप्रणीतधर्मप्राप्तिस्सा तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपां। ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः कथं धर्मदा: १ इत्याह-धर्म दिशन्तीति धर्मादेशकास्तेभ्यः, तथा धर्मस्य नायका:--स्वामिनस्तद्वशीकरणात्तत्फलपरिभोगाच धर्मनायकास्तेभ्यः, धर्मस्य सारथय इव सम्यकप्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एवं वर-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं २ चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः, तथाऽप्रतिहते-अप्रतिस्खलिते ायिकत्वाद् वरे-अधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनधरा|भ्यः, तथा छादयति-आवरयतीति छदा-पातिकर्मचतुष्टयं व्यावृत्तं-अपगतं छा येभ्यस्ते व्यावृत्तछयानस्तेभ्यः, तथा रागद्वेष
कषायेन्द्रियपरीषहोपसर्गपातिकर्मशन जितवन्तो जिनाः अन्यान जापयन्तीति जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवाकाणे स्वयं तीर्णा अन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकातेभ्यः | | मुक्ता:-कृतकल्या मितितार्था इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्य: सर्वदर्शिभ्यः, शिव-सर्वोपद्रवरहितत्वात् | अचलं' स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् 'अरुज' शरीरमनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्त-केवलासनाऽनन्तलात् 'अक्षय' विनाशकारणाभावात् 'अब्याबा' केनापि विवाधयितुमशक्यत्वान् न पुनरावृत्तिर्यस्मात्तदपुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद् गतिः सिद्धिगतिः २ रिति नामधेयं यस्य तस्सिद्धिगतिनामधेयं, तिप्ठत्यस्मिन्निति स्थान-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं खं स्वरूपं, स्थानस्थानिनोरभेदोपचारातु सिद्धिगतिनाम-IN धेयं तत्संप्राप्तेभ्यः । एवं प्रणिपातदण्डकं पठित्वा 'वंदइ नमसई' इति वन्दते-ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति
[१८०]
विजयदेव-कृता जिन-पूजा-अधिकार
~59~