SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४२] प्रतिपत्ती विजयदे| वकृता | जिनपूजा उद्देशः २ सू०१४२ दीप अनुक्रम श्रीजीवा-18तीर्थ तस्करणशीलास्तीर्थकरातेभ्यः, स्वयं-अपरोपदेशेन सम्यग्वरबोधिप्रात्या बुद्धा मिध्यात्वनिद्रापगमसम्बोधेन स्वयंसंबद्धास्तेभ्यः जीवाभि० तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्थी उचितक्रिया- मलयगि- वन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहत्तचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोचमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् रीयावृत्तिः ॥ प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुपा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा पुरुषा। वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भष्यसरवलोकसतस्य । ॥२५५॥ सकलकल्याणैकनिवन्धनतया भव्यखभाषेनोत्तमा लोकोत्तमास्तेभ्यः तथा लोकस्य-भव्यलोकस्य नाथा-योगक्षेमतो लोकनाथास्तेभ्यः, तत्र योगो-बीजाधानोद्भेदपोषणकरणं क्षेम-तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायासकस्य वा हितोपदेशेन | सम्यकप्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपा-येशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका| लोकप्रदीपालेभ्यः, तथा लोकस्य-उत्कृष्टमते व्यसवलोकस्य प्रद्योतनं प्रद्योतः प्रद्योतकत्व-विशिष्टज्ञानशक्तितत्करणशीला लोकप्रयो। तकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यदशाद्' द्वादशाङ्गमारचयन्तीति तेभ्यः, तथाऽभयं-विशिष्टमासनः स्वास्थ्य निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कप्रत्ययः स्वार्थिकः प्राकृत लक्षणवशात् , एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आमधर्मस्तत्त्वावबोधनिबन्धन श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव तत्वदर्शनायोगात् , तददातीति चक्षुर्दास्तेभ्यः, तथा मागों-विशिष्टगुणस्थानावाप्तिप्रगुणः | स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदास्तेभ्यः, तथा शरणं-संसारकान्तारंगतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थान [१८०] C0 X ॥२५५॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~58~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy