SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४२ ] दीप अनुक्रम [१८० ] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [३], ----- उद्देशकः [( द्वीप समुद्र )], - मूलं [ १४२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः tato लोमहत्थगं गेहति २ दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थगेण पमजति २ दिव्वाए उद्गधाराए अम्मुक्स्वेति २ सरसेणं गोसीसचंद्रणेणं जाव चचए दलयति २ आसतोसत्त० करगाह ध्रुवं दलयति २ जेणेव मुहमंडवगस्स उत्तरिल्ला णं खभपंती तेणेव उवागच्छर २ लोमहत्यगं परार सालभंजियाओ दिखाए उदगधाराए सरसेणं गोसीसचंदणेणं पुप्फाम्हणं जाव असत्तोसत्त० कयग्गाह० धूर्व दलयति जेणेव मुहमंडवस पुरस्थि मिले दारे तं चैव सव्वं भाणियवं जाव द्वारस्स अचणिया जेणेव दाहिणिल्ले दारे तं चैव ara terraricate बहुमज्झसभाए जेणेव वहरामए अक्वाडए जेणेव मणिपेढिया जेणेव सीहामणे व वागच्छति २ लोमहत्थगं गिपनि लोमहत्थगं गिरिहन्ता अक्खाडगं च सीहासणं च लोमहत्थगण मजति २ सा दिव्याए उद्गधाराएं अम्भु० पुष्फारुणं जाव धूर्व दलयति जेणेव पेच्छाघरमंडवपचत्थिमिले द्वारे दारचणिया उत्तरिल्ला संभपंती तहेव पुरथि मिल्ले दारे तहे जेणेव दाहिणिले दारे तब जेणेव चेतियथूभे तेणेव उवागच्छति २ ता लोमहन्थ गेहति २ ता चेतियधूमं लोमहत्वएणं पमजति २ दिव्वाए दग० सरसेण० पुष्कारहणं आसत्तोमत्त जाव धूर्व दलपति २ जेणेव पचत्थिमिल्ला मणिपेडिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए आलोय पणामं करेइ २ त्ता लोमहत्थगं वहति २त्ता तं विजयदेव कृता जिन पूजा अधिकार For P&Praise City ~49~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy