________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीजीवाजीवाभिः मलयगिरीयावृत्तिः
प्रतिपत्ती |विजयदे| वकृता जिनपूजा
सूत्रांक
[१४२]
उद्देशः२
॥२५१॥
सू०१४२
दीप अनुक्रम
चेव सवं जं जिणपडिमाणं जाव सिद्धिगइनामधेनं ठाणं संपत्ताणं वंदति णमंसति, एवं उत्सरिल्लाएवि, एवं पुरस्थिमिल्लाएवि, एवं दाहिणिलाएवि, जेणेब चेइयरुक्खा दारविही य मणिपेडिया जेणेच महिंदज्झए दारविही, जेणेव दाहिणिल्ला नंदापुक्खरणी तेणेव उवा० लोमहत्वगं गेपहति चेतियाओ य तिसोपाणपडिरूवए य तोरणे य सालभंजियाओ य बालरूवए य लोमहत्थएण पमजति २त्ता दिब्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदणेणं अणुलिंपति २ पुकामहणं जाय धूवं दलयति २ सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला णंदापुक्रवरिणी तेणेव उवागच्छति २त्ता तहेव महिंदज्झया चेतियम्कायो चेतियथभे पञ्चस्थिमिल्ला मणिपेडिया जिणपडिमा उत्तरिल्ला पुरथिमिल्ला दक्विणिला पेच्छाघरमंडबस्सवि तहेव जहा दक्खिणिहस्स पचत्थिमिल्ले दारे जाव दक्विजिल्ला गं ग्वंभपंती मुहमंडबस्सवि तिहं दाराणं अचणिया मणिकर्ण दक्विणिल्ला णं बभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरस्थिमिल्ला णंदापुक्वरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्य गमणाए । तते णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ एयप्पमिति जाय सविडीए जाव णाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छंति २त्ता तं गं सभं सुधम्म अणुप्पयाहिणीकरेमाणे २ पुरथिमिल्लेणं अणुपविसति २ आलोए जिणसकहाणं पणामं करेति २ जेणेव मणिपेदिया
[१८०]
॥२५१॥
JEc
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार
~50~