SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्ति:) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥२५॥ ३ प्रतिपत्ती विजयदे वकृता जिनपूजा उद्देशः२ सू०१४२ [१४२] दीप अनुक्रम [१८०] यलंसि णमेइ नमित्ता इसिं पशुण्णमति २त्ता कडयतुडियर्थभियाओ भुयाओ पडिसाहरति २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं क्यासी-मोऽत्थु णे अरिहंताणं भगवंताणं जाब सिद्धिगणामधेयं ठाणं संपत्ताणं निकट वंदति णमंसति वंदिता णमंसित्ता जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छति २त्ता दिव्वाए उदगधाराए अन्भुक्खति २ता सरसेणं गोसीसचंदणेणं पंचगुलितलेणं मंडलं आलिहति २त्ता वबए दलयति चचए दलयित्सा कयग्गाहरगहियकरतलपन्भट्ठविमुक्केण दसवण्णणं कुसुमेणं मुक्कपुप्फपुंजोक्यारकलियं करेति २त्ता धूवं दलयति २ जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति २त्ता लोमहत्थयं गेपहइ २ दारचेडीओ य सालिभंजियाओ य वालस्वए य लोमहत्वएणं पमजति २ बहुमज्नदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति २ चच्चए दलयति २ पुष्फारुणं जाव आहरणारहण करेति २ आसत्तोसत्तविपुल जाव मल्लदामकलावं करेति २ कयग्गाहग्गहित जाव पुंजोवयारकलितं करेति २ धृवं दलयति २ जेणेव मुहमंडवरस बहुमज्झदेसभाए तेणेच उवागच्छति २त्ता बहुमज्झदेसभाए लोमहत्येणं पमजति २ दिवाए उदगधाराए अभुक्खेति २ सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति २ चचए दलयति २ कयग्गाह जाव धूवं दलयति २ जेणेव मुहमंडवगस्स पञ्चस्थिमिल्ले दारे तेणेव IR॥२५॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~48~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy