________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४२]
दीप अनुक्रम
पविसित्ता जेणेव देवच्छंदए तेणेव उवागच्छति २त्ता आलोए जिणपडिमाणं पणामं करेति २त्ता लोमहत्थगं गेहति लोमहत्वगं गेणिहत्ता जिणपडिमाओ लोमहत्थएणं पमजति २सा सुरभिणा गंधोदएणं पहाणेति २त्ता दिव्वाए सुरभिगंधकासाइए गाताई लहेति २त्ता सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिव्याई देवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं बरेहि य गंधेहि य मल्लेहि य अञ्चेति २त्ता पुष्कारहणं गंधारुहणं मल्लारुहर्ण वपणारहणं चुपणारहणं आभरणारुहणं करेति करेत्ता आसत्तोसत्तविउलबद्दवग्धारितमल्लदाम० करेति २ सा अच्छेहिं सण्हेहिं [ सेएहिं ] रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अट्टमंगलए आलिहति सोत्थियसिरिवच्छ जाच दप्पण अट्टटर्मगलगे आलिहति आलिहिता कयग्गाहम्गहितकरतलपन्भट्ठविप्पमुफेण दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति २त्ता चंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धूमवहिं विणिम्मुयंतं वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंधजुत्तेहिं महावित्तेहिं अस्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २त्ता सत्तट्ट पयाई ओसरति सत्तट्टपयाई ओसरिता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्धाणं धरणि
[१८०]
विजयदेव-कृता जिन-पूजा-अधिकार
~47