________________
आगम
(१४)
प्रत
सूत्रांक
[१४२ ]
दीप
अनुक्रम
[१८० ]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रतिपत्ति: [३],
उद्देशक: [ ( द्वीप समुद्र)],
- मूलं [ १४२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ २४९ ॥
बवसायं पगेण्हति धम्मियं ववसायं पगेण्हित्ता पोत्थयरयणं पडिणिक्खिवेइ २ ता सीहासणाओ अभुट्ठेति २त्ता ववसायसभाओ पुरथिमिल्लेणं द्वारेणं पडिणिक्खमइ २ सा जेणेव णंदापुक्खरिणी तेणेव उवागच्छति २ ताणंदं पुक्खरिणि अणुष्पवाहिणीकरेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति २ता पुरथिमिलेणं तिसोपाणपडिरूवगएणं पञ्चोरुहति २ त्ता हत्यं पादं पक्खालेति २ ता एवं महं सेतं रयतामयं विमलसलिलपुष्णं मत्तगयमहामुहाकितिसमाणं भिगारं परिहति भिंगारं पगेहिता जाई तत्थ उप्पलाई पउमाई जाव सतसहस्सपत्ताई ताई गिण्हति २ ता दातो पुवरिणीतो पत्तरेइ २ ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए । तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव अण्णे य बहवे वाणमंतरा देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाय हत्थगया विजयं देवं पितो पितो अणुगच्छेति ॥ तप णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ य कलसहस्थगता जाव धूवकच्हत्थगता विजयं देवं पितो २ अणुगच्छति । तते गं से विजय देवे चsहिं सामाणियसाहस्सीहिं जाव अण्णेहि य बहहिं वाणमंतरेहिं देवेहि य देवीहि य सद्धिं संपरिवुढे सविडीए सव्वजत्तीए जाव णिग्घोसणाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छति २ सा सिद्धायतणं अणुष्पग्राहिणीकरेमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसति अणु
For P&Panty
अत्र मूल - संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश :- '२' अत्र २ इति निरर्थकम् विजयदेव कृता जिन पूजा-अधिकार
~46~
३ प्रतिपत्ती
विजयदे
वकृता जिनपूजा उद्देशः २
सू० १४२
॥ २४९ ॥