________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशकः [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४२]
दीप अनुक्रम [१८०]
कुंडलाई चूडामणिं चित्तरयणुकडं मउड पिजिंधेड़ पिणिधित्ता गंठिमवेढिमपूरिमसंघाइमेणं चउब्विहेणं मलेणं कप्पाक्वयंपिव अप्पाणं अलंकियविभूसितं करेति, कप्परक्वयंपिय अप्पार्ण अलंकियविभूसियं करेत्ता दहरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुपिडति २त्ता दिव्वं च सुमणदाम पिणिद्धति ॥ तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेण चउबिहेणं अलंकारेणं अलंकिते विभूसिए समाणे पंडिपुष्णालंकारे सीहासणाओ अभुट्टेइ २त्ता आलंकारियसभाओ पुरच्छिमिल्लेणं दारेण पडिनिक्खमति २ ता जेणेव ववसायसभा तेणेव उवागच्छति २त्ता ववसायसभं अणुप्पदाहिणं करेमाणे २ पुरस्थिमिल्लेणं दारेणं अणुपविमति २त्ता जेणेव सीहासणे नेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे सपिणसपणे । तते णं तस्स विजयस्स देवस्स आहिरोगिया देवा पोत्थयरयणं उवणेति ।। तए णं से विजए देवे पोत्थयरयणं गेण्हति रत्ता पोत्यथरयणं मुयति पोत्धयरणं मुएत्ता पोत्थयरयणं बिहाडेति पोन्धयरयणं विहाडेता पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं
गरिम'खावितो यावर 'करेता' इत्ययं पाढोअतिसितसूत्रस्य दावेव रायले व्याख्यानुसारेण. १ असा व्याख्यान रयते. हि त्यादि यवन। करेना इख पाठः पाण्याने दृश्यते, केसासकारेणं' इत्यादि यावत् विभूमिए गमाणे इत्येतस्य व्यापाऽपि न दृश्यते । गंटिगे त्यादि यावत करेला' इत्येतस्य पिडिपुण्णालंकारे' इस्तेन सह संबंधो दृश्यते व्याख्यानुसारेण. ४ अयं पुस्तकदयेऽप्यत्रर रयतेऽतोऽहं व्याख्यानुसारेण मूलपाटे कत्तुं न शक्तोऽभूयम् .
.M.in
विजयदेव-कृता जिन-पूजा-अधिकार
~45