SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र-३/२ (मूलं+वृत्तिः ) प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 7 श्रीजीवाजीवाभि मलयगि प्रत सूत्रांक [१४२] R40 रीयावृत्तिः ३ प्रतिपत्ती विजयदे वकृता जिनपूजा उद्देशः२ सू०१४२ ॥२४८ ॥ - दीप अनुक्रम तए णं से विजए देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे सीहासणाओ अम्भुढेव सीहासणाओ अब्भुटेता अभिसेयसभातो पुरस्थिमेणं दारेण पडिनिक्वमति २त्ता जेणामेव अलंकारियसभा तेणेव उवागच्छति २ ता आलंकारियसभं अणुप्पयाहिणीकरमाणे २ परथिमेणं दारेणं अणुपविसति पुरथिमेणं दारेणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे मषिणसपणे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोवधषणगा देवा आभिओगिए देवे सहावेंति २एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते आलंकारियं भंडं जाव उवट्ठति ॥ तए से विजए देवे तपढमयाए पम्हलमालाए दिव्याए सुरभीए गंधकासाईए गाताई लहेति गाताई लहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति सरसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणतरं च णं नासाणीसासवायवज्झं चक्खुहरं वण्णफरिसजु हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पभं अहतं दिवं देवदसजुयलं णियंसेइ णियंसत्ता हारं पिणिद्वेइ हारं पिणिवेत्ता एवं एकावलिं पिर्णिधति एकावलि पिणिधेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाई तुडियाई अंगयाई केयूराई दसमुद्दिताणंतकं कडिसुत्तकं तेअस्थिसुत्तगं मुरविं कंठमुरवि पालंयसि -- [१८०] - - ॥२४८॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् विजयदेव-कृता जिन-पूजा-अधिकार ~44
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy