________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [९], ------------------- मूलं [२७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२७२]
दीप अनुक्रम [३९८]
श्रीजीवा- समयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्याः अप्रथमसमयमनुष्याः प्रथमसमयदेवा: अप्रथमसमवद्देवाः प्रथम- प्रतिपत्ती जीवाभि समयसिद्धा: अप्रथमसमयसिद्धाः ॥ कायस्थितिरन्तरं च प्रथमसमयनारकादीनामप्रथमसमयदेवपर्यन्तानां पूर्ववत् , प्रथमसमयसिद्धस्य सर्वजीव मलयगि
& कायस्थितिरेक समय, अप्रथमसमयसिद्धः साद्यपर्यवसितः, प्रथमसमयसिद्धस्य नास्त्यन्तरं, भूयः प्रथमसमथसिद्धत्वाभावात् , अप्रथ- दशवि० रीयावृत्तिःमसमयसिद्धस्यापि नास्त्यन्तरमपर्यवसितत्वात् ।। अल्पबहुलान्यत्रापि चत्वारि, तत्र प्रथममिदं-सर्वस्तोकाः प्रथमसमयसिद्धाः, अष्टो- उपसंहा
त्तरशतादूर्द्धमभावात् , तेभ्यः प्रथमसमयमनुष्या असङ्खयेयगुणा: वेभ्यः प्रथमसमवनैरयिका असल्येयगुणाः तेभ्यः प्रथमसमयदेवा || रश्च ॥४६६॥
असङ्ख्येयगुणाः तेभ्यः प्रथमसमयतिर्ययोऽसोयगुणाः । द्वितीयमिदं सर्वस्तोका अप्रथमसमयमनुष्या अप्रथमसमयनैरविका अस- उद्देशा२ व्यगुणाः अप्रथमसमयदेवा असपेयगुणा: अप्रथमसमयसिद्धा अनन्तगुणा: अप्रथमसमयतिर्यचोऽनन्तगुणाः । तृतीयं प्रत्येकभा- सू०२७२ विनरयिकतिर्यअनुष्यदेवानां पूर्ववत् , सिद्धानामेयं-सर्वस्त्रोकाः प्रथमसमयसिद्धा अप्रथमसमयसिला अनन्तगुणाः । समुदायगतं | चतुर्थमेवं-सर्वस्तोकाः प्रथमसमयसिद्धा: तेभ्यः प्रथमसमयमनुष्या असोयगुणाः वेभ्योऽप्रथमसमयमनुष्या असोयगुणा: तेभ्यः
प्रथमसमयनैरविका असोयगुणाः वेभ्यः प्रथमसमयदेवा असोयगुणा: वेभ्यः प्रथमसमयतिर्ययोऽसोयगुणाः तेभ्योऽप्रथमस-10 दमयनरयिका असोयगुणाः तेभ्योऽप्रथमसमयदेवा असोयगुणाः तेभ्योऽप्रथमसमयसिद्धा अनन्तगुणाः तेभ्योऽप्रथमसमयतिर्यचो
ऽनन्तगुणाः, भावना सर्वत्रापि प्राग्वन , नवरं सूजे संक्षेप इति विवृतम् । निगमनमाइ-सेवं दखविन सबजीया पन्नत्ता,
महानिगमनमाह-सोऽयं सर्वजीवाभिगम इति । विवृतयुदेसकोऽध्ययनशाखमपनमित्येतदविगम्भीराई, अविषयोऽख सार: स्थू- ॥४६६॥ द्रलबुद्धीना, न खलु पश्यवि सूक्ष्मान रूपविशेषण बन्दकोचर, स्थूळदर्शचसपि हिताय मध्वाखान्य, देवयवोगयोगाय वरफलयो
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~480