________________
आगम
(१४)
प्रत सूत्रांक
[२७२]
दीप
अनुक्रम
[३९८]
भाग
17
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र -३ / २ ( मूलं + वृत्ति:)
प्रति० प्रति०] [९],
• मूलं [ २७२]
प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
गात्, पक्षपातोऽप्यत्र कल्याण हेतुः, राजयक्ष्माऽहङ्कारादिदुःखसमुदयस्य विपर्यस्तदर्शनं वनर्थायेति त्याज्य एतदनुगुणो व्यवहारः,
कार्या सदैव सन्मार्गप्रतिपत्तये मार्गानुसारिबोध बहुश्रुतजनैः सङ्गतिः, तद्योगतः सकलापायविरहिणां चिरमभिमतफलसिद्धेः ॥
जयति परिस्फुटविमल ज्ञानविभासितसमस्तवस्तुगणः । प्रतिहतपरतीर्थिमतः श्रीवीरजिनेश्वरो भगवान् ॥ १ ॥ सरस्वती तमोवृन्दं, शरज्योत्स्लेव निम्नती । नित्यं वो मङ्गलं दिश्यान्मुनिभिः पर्युपासिता ॥ २ ॥ जीवाजीवाभिगमं विवृण्वताऽवापि मलयगिरिणेह कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥
॥ इति श्रीमलयगिरिविरचिता श्रीजीवाजीवाभिगमवृत्तिः समाप्ता ॥ प्रन्थायम् १४००० ॥ ~~~~~~~~
॥ इति श्रीमन्मलयगिर्याचार्यविहितविवरणयुतं श्रीमजीवा
जीवाभिगमाख्यमुपाङ्गं समाप्तिं गतम् ॥
wwwwwwwwwwwwwr
इति श्रेष्ठि देवचन्द लालभाई जैनपुस्तकोद्वारे ग्रन्थाङ्कः ५० ।
For P&Praise Chly
जीवाजीवाभिगम - उवंगसूत्र [ ३/२] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
~ 481~