SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [९], ------------------- मूलं [२७२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७२] याण य कतरे २१ गोषमा! सव्वत्थोवा पढमसमयतिरिक्खजो अपढमसतिरिक्खजोणिया । अणंतगुणा, एतेसि णं भंते! पढमस० मणूसाणं अपढमसमयमणूसाण य कतरे २१, गोयमा! सव्वत्थोवा पढमसम० मणूसा अपढमस० मणूसा असंखे०, जहा मणूसा तहा देवावि, एतेसि णं भंते। पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे २ अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा पढमसमयसिद्धा अपढमसम सिद्धा अणंतगुणा। एतेसि णं भंते ! पढमसमयणेरइयाणं अपढमसमयणेरइयाणं पढमस तिरि० जोणि अपढमस० तिरि० जो० प० समयमणू. अपढमस०म० पढ० स० देवाणं अप० सम० देवाणं पढमस० सिद्धाणं अपढमसम० सिद्धाण य कतरे २ अप्पा वा बहुया वा तुल्ला वा विसे०१, गोयमा! सव्वत्थोवा पढमस० सिद्धा पढमस० मणू. असं० अप० सम० मणू. असंखि० पढमसम० णेरइ० असं० पढमस० देवा असं० पढमस तिरि० असं० अपतमसणेर० असंखे० अपडमस० देवा असं० अपढमस० सिद्धा अर्णत० अपढमस० तिरि० अर्णतगुणा । सेत्तं दसविहा सब्बजीवा पण्णत्ता । सेत्तं सव्वजीवाभिगमे ॥ (सू०२७२) ॥ इति जीवाजीवाभिगमसुतं सम्मत्तं ॥ सूत्रे ग्रन्थाग्रम् ४७५०॥ 'अहवे'त्यादि, 'अथया' प्रकारान्तरेण दशविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-प्रथमसमयनैरयिकाः अप्रथमसमयनैरविकाः प्रथम दीप अनुक्रम [३९८] ~479~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy