________________
आगम
(१४)
प्रत
सूत्रांक
[२७२]
दीप
अनुक्रम
[३९८]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
प्रति० प्रति०] [९],
• मूलं [ २७२]
प्रतिपत्तिः [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि० मलयगि• रीयावृत्तिः
॥ ४६५ ॥
यमा! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्कों० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते ०१, जह०. खुड्डागभवरगहणं समयाहियं उक्को० सागरोवमसयपुहुत्तं सातिरेगं, पढमसमयमसस्स णं. भंते! अंतरं कालओ०१, जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयमणूसस्स णं भंते! अंतरं० ?, जह० खुड्डागं भव० समग्राहियं उक्को० वणस्स०, देवरस णं अंतरं जहा णेरइयस्स, पढमसमयसिद्धस्स णं भंते! अंतरं?, णत्थि, अपढमसमयसिद्धस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा ! सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! पढमस० णेर० पदमस० तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कतरे २०१, गोयमा । सम्वत्थोवा पढमसमयसिद्धा पढमसमयमणूसा असंखे० पढमस० णेरड्या असंखेज्जगुणा पढमस० देवा असं० पढमस० तिरि० असं० । एतेसि णं भंते! अपढमसमयनेरइयाणं जाव अपढमसमयसिद्धाण य कपरे ०१, गोयमा! सव्वत्थोवा अपढमस० मणूसा अपढमसः नेरइया असंखि० अपढमस० देवा असंखि अपमस० सिद्धा अनंतगुणा अपढमस० तिरि० जो० अनंतगुणा । एतेसि णं भंते! पढमस० रइयाणं अपढमस० णेरइयाण य कतरे २१, गोयमा। सव्वत्थोवा पढमस० रइया अपढमस० नेरइया असंखे०, एतेसि णं भंते! पढमस० तिरिक्खजोणियाणं अपढमस० तिरिक्खजोणि-
For P&Praise City
2
~478~
९ प्रतिपत्तौ
सर्वजीव
दशवि०
प्रथमाप्र
थमसमय
नारकादिभिः
उद्देशः २
सू० २७२
॥ ४६५ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं