SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [८], ------------------- मूलं [२७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७०] दीप अनुक्रम [३९६] श्रीजीवा- थमसमयतिर्यग्योनिकस्य जघन्यतः क्षुलकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपथक्लं सातिरेक, प्रथमसमयमनुष्यस्य ज- ९प्रतिपत्ती जीवाभि० घन्यतो द्वे क्षुहकभवमहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयमनुष्यस्य जघन्यतः क्षुल्लकभवप्रहणं समयाधिकमुत्कर्षतोमा सजीवमलयगि- दि वनस्पतिकालः, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस्य | नवविधरीयावृत्तिः जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ॥ सम्प्रत्यल्पबहुत्नचिन्ता, तत्रास्पबहुत्लान्यत्र च- ताप्रथमा 18 खारि, तद्यथा-प्रथमं प्रथमसमयनैरयिकादीनां, द्वितीयमप्रथमसमयनैरथिकादीनां, तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येक, प्रथमसम॥४३॥ तिचतुर्थं सर्वसमुदायेन, तत्र प्रथममिदम्-सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्यः प्रथमस- यनारकाPमयदेवा असङ्ख्येय गुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असोयगुणाः, नारकादिशेषगतित्रयादागतानामेव प्रथमसमये वर्तमानानां दिसिद्धैः ४ प्रथमसमवतियंग्योनिकलात् । द्वितीयमेवम्-सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरविका असहयगुणाः, तेभ्योऽप्रथ-| उद्देशः२ तमसमयदेवा असल्यगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, निगोदजीवानामनन्तखात् । तृतीयमेवम्-सर्वस्तोकाः सू०२७० प्रथमसमयनैरयिका अप्रथमसमयनैरयिका असोयगुणाः, तथा प्रथमसमयतिर्यग्योनिका: सर्वस्तोका: अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, तथा सर्वस्तोकाः प्रथमसमयमनुष्या: अप्रथमसमयमनुष्या असपेयगुणाः, तथा सर्वस्तोकाः प्रथमसमयदेवा: अप्रथमसमयदेवा असोयगुणाः । सर्वसमुदायगतं चतुर्थमेवम्-सर्वस्तोका: प्रथमसमयमनुष्याः अप्रथमसमवमनुष्या असोयगुणाः, तेभ्यः प्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽपि प्रथमसमयदेवा असल्यगुणाः, तेभ्योऽपि प्रथमसमयतिर्यचोऽसहयगुणाः, तेभ्यो ॥४६३॥ ऽपि अप्रथमसमयनैरयिका असोयगुणाः, तेभ्योऽप्यप्रथमसमयदेवा असोयगुणाः, तेभ्यः सिद्धा अनन्तगुणाः, तेभ्योऽप्रथमसमय JaElcuamine अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~4744
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy