________________
आगम
(१४)
प्रत
सूत्रांक
[२७०]
दीप
अनुक्रम
[३९६]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र -३ / २ ( मूलं + वृत्ति:) प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रति० प्रति०] [८],
• मूलं [ २७०]
जी० ७८
या । एतेसि णं भंते! पढमस० णेरइ० पढमस० तिरिक्खाणं पढमस० मणूसाणं पढमसमयदेवाणं अपढमसमय रह० अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसा० अपढमसमयदेवाणं सिद्धाण य करे० २१, गोयमा । सव्व० पदमस० मणूसा अपढमसम० मणु० असं० पढ मसमयनेरइ० असं० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजो० असं० अपदमसमयनेर० असं अपढमस० देवा असंखे० सिद्धा अनं० अपढमस० तिरि० अनंतगुणा । सेतं नवविहा सव्वजीवा पण्णत्ता ॥ ( सू० २७० )
'अवे'त्यादि, 'अथवा' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञतास्तद्यथा- प्रथमसमयनैरयिका अप्रथम समयनैरयिकाः प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुध्या अप्रथमसमयमनुष्याः प्रथमसमयदेषा अप्रथमसमयदेवाः सिद्धाः ॥ कार्यस्थितिचिन्तायां प्रथमसमयनैरधिकस्य कार्यस्थितिरेकं समयं अप्रथमसमयनैरविकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि | उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समयं अप्रथमसमवतिर्यग्योनिकस्य जघन्यतः मुलकभवग्रहणं समयोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुध्यस्यैकं समयं अप्रथम समयस्य जयम्वतः क्षुल्लकभवग्रहणं समयोन गुरुकर्षतः पूर्वकोटिपृयक्त्वाभ्यधिकानि त्रीणि पल्योपमानि देवा यथा नैरयिकाः सिद्धाः साद्यपर्यवसिताः ॥ अन्तरचिन्तायां प्रथमसमयनैरविकस्य जयम्यमन्तरं दशवर्षसहस्राणि अन्तर्मुहूर्त्ताभ्यधिकानि उत्कर्षतो वनस्पत्तिकाल:, अप्रथमसमयनैरमिकस्य जघन्यतोऽन्तरमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, प्रथमसमयतिर्यग्योनिकस्य जघन्यतो द्वे कभवग्रहणे समयोने उत्कर्षतो वनस्पतिकाल:, अत्र
For P&Pase Cnly
~ 473~