________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [८], ------------------- मूलं [२७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
[२७०]
प्रतिप्रत्ता सर्वजीवनवविधत्वं प्रथमानथमसमयनारकादिभिः उद्देश:२
॥४६२॥
हागाई भवग्गहणाई समऊणाई उको० वण०, अपढमसमयतिरिक्खजोणिपस्स णं भंते! अंतरं कालतो०१, जह खुड्डागं भवग्गहणं समयाहियं उ० सागरोवमसयपुहुतं सातिरेगे, पढमसमयमणूसस्स जहा पढमसमयतिरिक्खजोणियस्स, अपढमसमयमणूसस्स र्ण भंते! अंतरं कालओ०१, ज० खुड्डागं भवग्गह समयाहियं उ० वण, पढमसमयदेवस्स जहा पढमसमयणेरतियस्स, अपतमसमयदेवस्स जहा अपलमसमयणेरहयस्स, सिद्धस्स णं भंते !०, सादीयस्स अपज्जवसियस्स णस्थि अंतरं ॥ एएसिणं भंते! पढमसमयनेरइयाण पढमस. तिरिक्खजोणियाणं पढमसमयमणूसाणं पढमस.देवाण य कपरे०२१, गोयमा! सब्यस्थोवा पढमसमयमणूसा पढमसमयणेरड्या असंखिज्जगुणा पढमसमयदेवा असं० पढमसतिरिक्खजो० असं०। एएसि गंभंते। अपढमस० नेरहयाणं अपढमसमयतिरिक्खजोणि अपढमसमयमणूसाणं अपढमसमयदेवाण य कयरे०२१, गोयमा सव्वत्थोवा अपढमसमयमणूसा अपढमसम नेरइ० असं० अपत्मसमयदेवा अस० अपढमसमयतिरि० अणंतगुणा । एतेसि णं भंते ! पढमस नेरइयाणं अपढमसमक रइयाण य कयरे०२१, गोयमा! सब्बत्थोवा पढमसमयणेरड्या अपढमसमयणेरइया असंखेजगुणा, एतेसि णं भंते! पढमसमयतिरिजोक्ख० अपढमस तिरि जोणि कतरे०१, गोयमा! सव्व० पढमसमयतिरि० अपढमसमयतिरि० जोणि अणंत०, मणुयदेवअप्पाबहुयं जहा णेरह
दीप अनुक्रम [३९६]
सू०२७०
56456
॥४६२॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~472