________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [८], ------------------- मूलं [२६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२६९]
सापञ्चेन्द्रिया असलवेयगुणा: चतुरिन्द्रिया विशेषाधिका: त्रीन्द्रिया विशेषाधिकाः द्वौन्द्रिया विशेषाधिका: सिद्धा अनन्तगुणाः एकेन्द्रिया अनन्तगुणाः ॥
अहवा णवविधा सव्यजीवा पण्णता, तंजहा-पढमसमयनेरड्या अपढमसमयणेरडया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमणूसा अपढमसमयमणूसा पढमसमयदेवा अपढमसमयदेवा सिद्धा य॥ पढमसमयणेरड्या णं भंते!?, गोयमा! एकं समयं, अपढमसमयणेरइयस्स णं भंते !० २१, जहन्नेणं दस वाससहस्साई समऊणाई, उको तेत्तीसं सागरोबमाई समऊणाई, पढमसमयतिरिक्खजोणियस्स णं भंते!०१, एक समयं, अपहमसमयतिरिक्खजोणियस्स णं भंते ०१, जह० खुड्डागं भवग्गहणं समऊणं उफो० वणस्सतिकालो, पतमसमयमणूसे णं भंते 10, एक समयं, अपढमसमयमणूस्से णं भंते!०१,जह खुहागं भवग्गहणं समऊणं उक्को तिन्नि पलिओवमाई पुवकोडिपुहुत्तमभहियाई, देवे जहा णेरइए, सिद्धे णं भंते ! सिद्धेत्ति कालओ केवचिरं होति?, गोयमा! सादीए अपज्जनसिते ॥ परमसमयणेरड्यस्स णं भंते। अंतरं कालओ०१, गोयमा ! जह. इस वाससहस्साई अंतोमुत्तमम्भ-' हियाई कोसेणं वणस्सतिकालो, अपढमसमयणेरड्यस्स णं मंते। अंतरं०१, जह• अंतो उको० वणस्सतिकालो, पढमसमयतिरिक्खजोणिपस्सणं भंते। अंतरं कालतो०१, जब दो ख
दीप अनुक्रम [३९५]
~471