SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२६९] दीप अनुक्रम [३९५] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र -३ / २ ( मूलं + वृत्ति:) प्रति० प्रति०] [८], • मूलं [ २६९] प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४६१ ॥ कालो, एवं तदियस्सवि चरदिपस्सव फेरइनस्सवि पंचेद्रियतिरिक्कोपिक्सवि रवि देवस्सवि सब्बेसिमेवं अंतरं माणिपव्वं, सिद्धस्स णं मंते अंतरं कालो०१, सास अपावसियस्स णत्थि अंतरं ॥ एतेसि णं मते। एर्मिदियाणं बेईदि० तेवि चरिंदियाणं रश्याणं पंचेंद्रियतिरिक्खजोणियाणं मणूसणं देषाणं सिद्धाय व कयरे २१, मोयमा ! सव्धस्वोवा मणुस्सा णेरइया असंस्केजगुणा देषा असंखेखगुणा पंचेंद्रियतिरिक्सजोणिया असंखेजगुणा चरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेंदिया विसे० सिद्धा अनंतगुणा एि दिया अनंतगुणा ॥ ( सू० २६९ ) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा- एकेन्द्रिया द्वीन्द्रियाखीन्द्रियाश्रतुरिन्द्रिया नैरविकास्तिर्यग्योनिका मनुष्या देवाः सिद्धाः ॥ अमीयां कायस्थितिचिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, द्वीन्द्रियस्थ जघन्यतोऽन्तर्मुहुर्त्तमुत्कर्षतः सङ्ख्येयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरविकस्य जघन्यतो दश वर्षसह लाणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तिर्यग्योनिकष चेन्द्रियस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि एवं मनुष्यस्यापि देवानां यथा नैरविकाणां । अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्त्तमुत्कर्षतो द्वे सागरोपमसहसे सयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियनैरथिकतिर्यक्पश्वेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साथपर्यवसितस्य नास्त्यन्तरं ॥ अल्पबहुत्खचिन्तायां सर्वस्तोका मनुष्या नैरयिका असत्येवगुणाः देवा असह्येयगुणाः तिर्य For P&Praise Cly ९ प्रतिपत्ती सर्वजीवनवविधत्वं इन्द्रियग तिसिद्धैः उद्देशः २ सू० २६९ ~ 470 ~ ॥ ४६१ ॥ अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy