________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [८], ------------------- मूलं [२६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२६८]
न्तायां साद्यपर्यवसितः, अन्तरचिन्तायां नास्त्यन्तरं ।। अल्पबहुलं, सर्वस्तोका मनुष्याः, सङ्ख्येयकोटीकोटीप्रमाणत्वात् , ताभ्यो मानु
प्योऽसोयगुणाः, श्रेण्यसयभागप्रमोणत्वात् , तेभ्यो नैरविका असहयगुणाः, तेभ्यस्तिर्यग्योन्योऽसयेयगुणाः, ताभ्यो देवा: सजयगुणाः, तेभ्यो देव्यः सोयगुणाः, युक्तिः सर्वत्रापि संसारसमापन्नसप्तविधप्रतिपचाविव, देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्यो
ऽपि नियंग्योनिका अनन्तगुणाः । उपसंहारमाह-'सेतं अट्ठविहा सबजीवा पन्नत्ता' उक्ता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह
तत्थ णं जे ते एवमाहंसु णवविधा सव्वजीवा पं० ते णं एवमाहंसु, तंजहा-एगिदिया बेंदिया तेंदिया चरिंदिया णेरइया पंचेंदियतिरिक्खजोणिया मणूसा देवा सिद्धा ॥ एगिदिए णं भंते ! एगिंदियत्ति कालओ केवचिरं होइ?, गोयमा! जह० अंतोमु० उक्को० वणस्स०, दिए णं भंते! जह• अंतो० उत्को संखेनं कालं, एवं तेइंदिएवि, चउ०, णेरड्या भंते !०२ जह दस वाससहस्साई उक्को० तेत्तीसं सागरोवमाई, पंचेदियतिरिक्खजोणिए णं भंते! जह० अंतो उको तिणि पलिओवमाई पुवकोडिपुहत्तमभहियाई, एवं मणसेवि, देवा जहाणेरइया, सिडेणं भंते!०२१ सादीए अपज्जवसिए । एगिंदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा! जह• अंतो० उक्को दो सागरोवमसहस्साई संखेजवासमभहियाई, बंदियस्स णं भंते! अंतरं कालओ केवचिरं होति?, गोयमा! जह• अंतो० उक्को वणस्सति
दीप अनुक्रम [३९४]
अत्र सर्वजीव-प्रतिपत्ति: ७-[अष्टविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ८-नवविधा] आरब्धा:
~469~