________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [७], ------------------- मूलं [२६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ॥४६॥
९प्रतिपत्तौ सर्वजीवा| ष्टविधत्वं
प्रत सूत्रांक [२६८]
5-5
नारकतैर्य
| ग्योनतैर्य
ग्योन्या. .
भंते १०२, जह• अंतोमु०.उको वणस्सतिकालो, तिरिक्खजोणिणी णं भंते १०१, जह• अंतो. उको तिनि पलिओवमाई पुष्वकोडिपुहुत्तमम्भहियाई, एवं मणूसे मणूसी, देवे जहा नेरइए, देवी गं भंते !0१, जह० दस बाससहस्साई उ० पणपत्रं पलिओवमाई, सिद्धे णं भंते! सिद्धेति०१, गोयमा! सादीए अपज्जवसिए। रइयस्स णं भंते! अंतरं कालओ केवचिरं होति. जह अंतो० को० वणस्सतिकालो, तिरिक्खजोणिपस्स गं भंते! अंतरं काल ओ०१. जह अंतो उको सागरोवमसतपुहुत्तं सातिरेगं, तिरिक्खजोणिणी ण भंते ! अंतरंकाल ओ केचचिरं होति ?, गोयमा जह अंतीमुहुत्तं उक० वणस्सतिकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देवीएवि, सिद्धस्स णं भंते! अंतरं सादीयस्स अपज्जवसियस्स णधि अंतरं । एतेसि णं भंते! णेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोणिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे०१, गोयमा सम्वत्थोवा मणुस्सीओ मणुस्सा असंखेनगुणा नेरहया असंखिजगुणा तिरिक्खजोणिणीओ असंखिजगुणाओ देवा संखिजगुणा देवीओ संखेजगुणाओ सिद्धा
अर्णतगुणा तिरिक्खजोणिया अनंतगुणा । सेत्तं अढविहा सब्बजीवा पण्णत्ता ॥ (सू०२६८) | 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण अष्टविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिकास्तियंग्योनास्तिर्यम्योन्यो मनुष्या मनुष्यो देवा देव्य: सिद्धाः । तत्र नैरविकादीनां देवीपर्यन्तानां कायस्थितिरन्तरं च संसारसमापन्नसप्तविधप्रतिपत्ताविव, सिद्धस्तु कायस्थितिचि
ARCAS
दीप
| दिभेदैः उद्देशा२ सू०२६८
अनुक्रम [३९४]
॥४६०॥
JanAXI
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~468