SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति [७], ------------------- मूलं [२६७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६७] त्वज्ञानी त्रिविधस्तद्यथा-अनावपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितच, तत्र योऽसौ सादिसपर्यवसित: स जघन्येनान्तशर्मुहूर्त्तमुत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपराव देशोनं, एवं भुताज्ञान्यपि, विभनशानी जघन्येनैकं समय, द्वितीयसमये मरणतः | प्रतिपाते सम्यक्ललाभतो ज्ञानभावेन वा विभङ्गामावान् , उत्कर्षतस्त्रयसिंशत्सागरोपमाणि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि 8 हैच सुप्रतीतानि, अप्रतिपतितविभङ्गानां धन्वन्तरिप्रमुखाणां बहूनां सप्तमपृथिवीनरकगमनभवणात् ॥ अन्तरचिन्तायामाभिनियोधिक ज्ञानिनोऽन्तरं जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं यावदपार्द्ध पुद्गलपरावर्स देशोनं, एवं भुतज्ञानिनोऽवधिज्ञानिनो मन:पर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितस्य नास्त्यन्तरं, मत्यज्ञानिनः श्रुताशानिनधानाधपर्यवसितस्यानादिसपर्यवसितस्य च नास्त्यन्तरं, सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्तमुत्कर्षतः षट्षष्टिः सागरोपमाणि, विभङ्गज्ञानिनो जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालः ।। भल्पबहुपचिन्तायां सर्वस्तोका मन:पर्यवशानिनः, तेभ्योऽवधिमानिनोऽसोयगुणाः, तेभ्योऽप्याभिनिबोधिकहानिनः श्रुतज्ञानिनश्च विशेषाधिका:, स्वस्थाने तु द्ववेऽपि परस्परं तुल्या:, तेभ्योऽपि विभङ्गज्ञानिनोऽसयेवगुणाः, मिथ्याशा प्राभूत्यात् , एतेभ्योऽपि केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि मत्यज्ञानिनः भुताहानिनश्च प्रत्येकमनन्तगुणाः, छ खस्थाने तु परस्परं तुल्याः, भावना सर्वत्रापि प्राग्वत् , फेवळ सूत्रपुस्तकेष्वतिसङ्केप इति विघृतं ॥ अहवा अढविहा सव्वजीवा पण्णत्ता, संजहा-णेरड्या तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा ।। णेरइए भंते। मेरायति कालो केवचिरं होति?, गोपमा? जहन्नेर्ण- दस वाससहस्साई उ० तेतीसं साग्योषमाई, तिरिक्खजोणिएर्ष दीप अनुक्रम [३९३] ACCOCKASACL+CROSES ~467~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy