________________
आगम
(१४)
प्रत
सूत्रांक
[२६६ ]
दीप
अनुक्रम
[३९२]
[भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / २ ( मूलं + वृत्ति:)
------ प्रति० प्रति० [६],
- मूलं [ २६६ ]
प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि० मलयगिरीयावृत्तिः
।। ४५८ ।।
पमासयेयभागान्तः प्रविष्ठे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्त्त प्राग्वत्, उत्कर्षतस्त्रीणि सागरोपमाणि पत्योपमासङ्घयेयभागाभ्यधिकानि, बालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावरिस्थतिकत्वात् तेजोलेश्याको जघन्येनान्तर्मुहूर्त्त तथैव उत्कर्षतो द्वे सागरोपमे पस्योपमा सयभागाभ्यधिके, ते पेशानदेवानामवसातथ्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्त्त प्राग्वत्, उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि ब्रह्मलोकवासिनां देवानामचसातव्यानि शुकुलेश्याको जघन्यतोऽन्तर्मुहूर्त्त प्राग्वत्, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि चानुत्तरसुराणां प्रतिपत्तव्यानि तेषां शुकुलेश्याकत्वात् ॥ अन्तर चिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्त तिर्ययनुष्याणामन्तर्मुहूर्त्तेन लेश्यापरावर्त्तनात् उत्कर्षतस्त्रयत्रिंशत्सागरोपमाण्यन्तर्मुहूर्त्ताभ्यधिकानि, शुकुलेश्योत्कृष्टकालस्य कृष्णलेश्यान्तरोत्कुष्टकालत्वात् एवं नीढलेश्याकापोवलेश्वयोरपि जघन्थत उत्क तश्चान्तरं वक्तव्यं तेजः पद्मशुकानामन्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, स च प्रतीत एवेति, अलेश्यस्य साद्यपर्ववसितस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोकाः कुलेश्या, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्त्रिककतिपयपञ्चेन्द्रियतिर्थव्यनुष्याणां शुकुलेश्वासम्भवात् तेभ्यः पद्मलेश्याः सङ्ख्येयगुणाः, सनत्कुमार माहेन्द्रमा लोककल्पवासिनां सर्वेषां प्र भूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्थमनुष्याणां च पद्मलेश्याकत्यात्, अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पन्त्रयवासिनो देवा असङ्ख्यातगुणाः ततः शुकुलेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणाः प्राप्नुवन्ति कथं समेयगुणा उक्ता: १, उच्यते, इह जधन्यपदेऽप्यसङ्ख्यातानां सनत्कुमारादिकल्पन्त्रयवासिभ्योऽसयेयगुणानां पञ्चेन्द्रियविरचां शुकुलेश्या, ततः पद्मलेश्याकाः शुकुलेश्याकेभ्यः सङ्ख्येयगुणाः, तेजोलेश्याकाः तेभ्योऽपि सङ्ख्येयगुणाः, तेभ्योऽपि सङ्ख्यगुणेषु तिर्यक्पचेन्द्रियमनुष्येषु भवनपतिव्यन्तर ज्योतिष्कसौधर्मेश /नदेवेषु च
For P&Praise Cinly
१९ प्रतिपत्ता
सर्वजीव सप्तविधत्वं | कायले. श्याभ्यां
| उद्देशः २
सू० २६६
~ 464~
।। ४५८ ॥
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते — एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र “उद्देशः २" इति निरर्थकम् मुद्रितं