________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति• [६], ------------------- मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
ARENCC
प्रत सूत्रांक
[२६६]
वेजोलेश्याभावात् , भावना सवेयगुणखे प्राग्वत् , तेभ्योऽध्यनन्तगुणा अलेश्याः, सिद्धानामनन्तत्वात् , तेभ्योऽपि कापोतलेश्या
अनन्तगुणाः, सिद्धेभ्योऽप्यनन्तगुणानां वनस्पतिकायिकानां कापोतलेश्यावतां सद्भावात् , तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योFISपि कृष्णलेश्या विशेषाधिका:, क्लिष्टतराध्यवसायानां प्रभूततराणां सद्भावात् । उपसंहारमाह-'सेतं सत्तविहा सव्वजीया पन्नत्ता'। उक्ताः सप्तविधा: सर्व जीवाः, साम्प्रतमष्टविधानाह
तत्थ जे ते एवमाहंसु अवविहा सबजीवा पण्णत्ता ते णं एवमाहंसु, तंजहा-आभिणियोहियनाणी सुय० ओहि मण. केवल मतिअन्नाणी सुयअण्णाणी विभंगअण्णाणी ॥ आभिणिबोहियणाणी णं भंते! आभिणिबोहियणाणीत्ति कालओ केबचिरं होति ?, गोयमा! जह• अंतो. उको छावहिसागरोवमाई सातिरेंगाई, एवं सुयणाणीवि । ओहिणाणी णं भंते !?, जह० एक समयं उको छावहिसागरोवमाई सातिरेगाई, मणपजवणाणी णं भंते !०१ जह० एक स० उक० देसूणा पुच्चकोडी, केवलणाणी णं भंते !०१ सादीए अपज्जवसिते, मतिअण्णाणी णं भंते!? महअपणाणी तिविहे पण्णत्ते तं० अणाइए वा अपज्जवसिए अणादीए वा सपज्जवसिए सातीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० अंतो उको अर्थतं कालं जाव अपहुं पोग्गलपरियह देसूर्ण, सुथअण्णाणी एवं चेव, विभंगअण्णाणी णं भंते! विभंग जह एक समयं उ० तेत्तीसं सागरोवमाइंदेसूणाए पुब्वकोडीए अमहियाई । आभिणियोहियणाणिस्स
दीप अनुक्रम [३९२]
A
%
4
Jhc
अत्र सर्वजीव-प्रतिपत्ति: ६-सप्तविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ७-[अष्टविधा] आरब्धा:
~465