SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [६], ------------------- मूलं [२६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-[३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६६] सीसं सागरोचमाई अंतोमुहत्तम०, एवं नीललेसस्सधि, काउलेसस्सवि, सेउलेसस्स णं भंते। अंतरं का.?, जह. अंतोउको वणस्सतिकालो, एवं पम्हलेसस्सवि सुक्कलेसस्सवि दोण्हवि एवमंतरं, अलेसस्स णं भंते! अंतरं कालओ०?, गोयमा!' सादीयस्स अपज्जवसियस्स णस्थि अंतरं ॥ एतेसिणं भंते! जीवाणं कण्हलेसाणं नीललेसाणं काउले० तेउ० पम्ह सुक० अलेसाण य कयरे २१०, गोयमा! सम्वत्थोवा मुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिजगुणा अलेस्सा अर्णतगुणा काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेत्तं सत्तविहा सव्वजीवा पन्नत्ता।। (सू०२६६) 'अहवेत्यादि, 'अथवा' प्रकारान्तरेण सर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा-कृष्णलेश्या: नीललेश्याः कापोतलेश्याः तेजोलेश्या: पद्मलेश्याः शुक्ललेश्या: अलेश्याः ॥ साम्प्रतमेतेषां कायस्थितिमाह-कपहलेसे णं भंते !' इत्यादि, कृष्णलेश्या जपन्यतोऽन्तर्मुहूर्त, तिर्यअनुष्याणां कृष्णलेश्याया अन्तर्मुहुर्तावस्थायित्वात् , उत्कर्षतस्रयविंशत्सागरोपमाणि अन्तर्मुहर्ताभ्यधिकानि, देवनारका हि पाश्वात्यभवगतचरमान्तर्मुहूर्तादारभ्यागेतनभवगतप्रथमान्तर्मुहू यावदवस्थितलेश्याकाः, अधःसप्तमपृथिवीनारकाश्च कृष्णलेश्याकाः पा श्रात्याप्रेतनभवगतचरमादिमान्तर्मुहू द्वे अप्येकमन्तर्मुहूर्त, तस्यासलातभेदात्मकत्वात् , तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्य४धिकानि त्रयस्त्रिंशत्सागरोपमाणि, नीललेश्याको जघन्यतोऽन्तर्मुहूर्त तच्च प्राग्वत् , उत्कर्षको दश सागरोपमाणि पल्योपमासयभा-18 लागाधिकानि, धूमप्रभाप्रथमप्रस्तदनारकाणां नीललेश्याकानामेतावस्थितिकत्वात्, पाश्चात्याप्रेतनभवगते च परमादिमान्तर्मुहर्ने पस्यो दीप अनुक्रम [३९२] ~463
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy