________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [६], ------------------- मूलं [२६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२६५]]
दीप
श्रीजीवा- अप्पाबहु० सव्वत्थोथा तसकाइया तेउकाइया असंखेजगुणा पुढविकाइया विसे० आउ० विसे. प्रतिपत्ती जीवाभि० वाउ.विसेसा०सिद्धा अणंतगुणा वणस्सइकाइया अर्णतगुणा ।। (सू०२६५)
सर्वजीव मलयगि- 'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञाप्तास्ते एवमुक्तवन्तस्तयथा-पृथिवीकायिका अकायिकाः सप्तविधत्वं रीयावृत्तिःलातेजस्कायिका वायुकायिका वनस्पतिकायिकाः नसकायिकाः अकायिकाश्च । पृथिवीकायिकादीनां कायस्थितिरन्तरमल्पबहुत्वं च प्रा-IX कायले
गेव भावितमिति न भूयो भाव्यते ॥ ॥४५७॥
श्याभ्यां अहवा सत्तविहा सब्वजीवा पण्णत्ता, तंजहा-कण्हलेस्सा नीललेस्सा काउलेस्सा तेउस्लेस्सा 5 उद्देशः २ पम्हलेस्सा सुकलेस्सा अलेस्सा। कण्हलेसे णं भंते! कण्हलेसत्ति कालओ केवचिरं होई, गोयमा!
सू०२६५ज० अंतो उको तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, णीललेस्से णं जह अंतो० उक०
- २६६ दस सागरोवमाई पलिओवमस्स असंखेजतिभागअन्भहियाई, काउलेस्से णं भंते !०, जह अंतो जक्क० तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जतिभागमभहियाई, तेउलेस्से णं भंते !, जह अं० उक० दोषिण सागरोवमाई पलिओवमस्स असंखेजइभागमभहियाई, पम्हलेसे णं भंते !, जह• अंतो० उ० दस सागरोवमाई अंतोमुत्तमम्भहियाई, सुक्कलेसे णं भंते 10१, जहनेणं अंतो० उकोसेणं तित्तीसं सागरोवमाई अंतोमुहत्तमभहियाई, अलेस्सेणं भंते! सादीए अपज्जवसिते॥ कण्हलेसस्त णं भंते! अंतरं कालओ केबचिरं होति?, जह. अंतो० उको ते
अनुक्रम [३९१]
॥४५७॥
JaEL
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~462