SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [५], ------------------- मूलं [२६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक चक्षुर्द [२६३] दीप अनुक्रम [३८९] श्रीजीवा- सम्वत्थोचा पंचेंदिया चउरिदिया विसेसा तेइंदिया विसेसा० बेंदिया विसेसा एगिंदिया अणं- प्रतिपत्ती जीवाभि तगुणा अणिंदिया अणंतगुणा ।। (सू०२६३) सर्वजीव मलयगि- 'तत्थे' यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽ-18|चातुर्विध्ये रीयावृत्तिः विधिज्ञानिनो मनःपर्यवज्ञानिन: केवलज्ञानिनोऽशानिनश्च । सम्प्रत्यमीषां कायस्थितिमाह-'आभिणिबोहियनाणी णं भंते!' इत्यादि, आभिनिवोधिकज्ञानी जघन्येनान्तर्मुहूर्त, सम्यक्त्वकालस्य जघन्यत एतावन्मात्रखात् , उत्कर्षतः षट्पष्टिः सागरोपमाणि सातिरे- नादि काणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिकश्रुतज्ञानयोः परस्परा- उद्देशः२ विनाभूतत्वान्, 'जत्थ आभिणिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाई अण्णोण्णम- सू०२६३ गुगयाई' इति वचनात् , अवधिज्ञानी जघन्यत एक समयं, सा चैकसमयता मरणत: प्रतिपातेन मिध्यात्लगमनतो वा विभङ्गशान-8 भावतः प्रतिपत्तन्या, उत्कर्यतः घट्पष्टिः सागरोपमाणि सातिरेकाणि, तान्याभिनिवोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जधन्यत एक समय, द्वितीय समये मरणतः प्रतिपातात् , उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , केवलहानी साद्यपर्यवसितः । अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्ववसित: अनादिसपर्यबसितः सादिसपर्यवसितश्च, तत्र योऽसौ सादिसपर्यवसितोऽसौ जयन्येनान्तर्मुहूर्त, वत उई कस्यापि सम्यक्त्वलाभतो भूयोऽपि शानिलभावात् , उत्कर्षतोऽनन्तं कालं यावद|पार्द्ध देशोनं पुद्गलपरावर्त, ज्ञानिनात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात् । अन्तरचिन्तायामाभिनियोधिक ज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानिखभावात् , उत्कर्षतोऽनन्तं कालं यावदपाई पुद्गलJatic IME अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~458~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy