SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : सर्वजीव], ------------------ प्रति प्रति० [५], ------------------- मूलं [२६३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२६३] दीप अनुक्रम [३८९] परावर्त देशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितत्यानास्त्यन्तरं, अज्ञा-1 निनोऽनाद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तझावायोगात्, पुनरज्ञानिलं हि भवत् सादिसपर्यवसितं भवति न खनादिसपर्यवसितं, सादिसपर्यवसितस्य जघन्यवोऽन्तर्मुहूर्त, तावता कालेन भूयोऽपि कस्याप्यज्ञा-12 नित्वप्राप्तः, उत्कर्षतः षट्षष्टिः सागरोपमाणि सातिरेकाणि | अल्पबहुलचिन्तायां सर्वस्तोका मनःपर्यवज्ञानिनश्चारित्रिणामेव केषाभिवत्तद्भावात् तं संजयस्स सव्वप्पमावरहियस्स विविधरिद्धिमतो' इति वचनात् , तेभ्योऽवधिज्ञानिनोऽसलयातगुणाः, देवनारकाणामप्यवधिज्ञानभावात् , तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपि विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्या:, आभि| निवोधिकश्रुतज्ञानयोः परस्पराविनाभावात् , तेभ्यः केवल ज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽज्ञानिनोऽनन्तगुणाः, वनस्पतिकायाना सिद्धेभ्योऽप्यनन्तलात् ॥ 'अहवे'त्यादि, अथवा' प्रकारान्तरेण पडिधाः सर्वजीवाः प्राप्तास्तद्यथा-एकेन्द्रिया द्वीन्द्रि-I यात्रीन्द्रियाश्चतुरिन्द्रियाः पश्चेन्द्रिवा अनिन्द्रियाः । एतेषां कायस्थितिरन्तरमल्पबहुत्वं प्रागेव भावितम् ॥ अहवा छव्विहा सव्वजीवा पण्णत्ता तंजहा-ओरालियसरीरी वेउब्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी ॥ ओरालियसरीरी गं भंते ! कालओ केवचिरं होइ?, जहपणेणं खुडागं भवगहणं दुसमऊर्ण, उक्कोसेणं असंखिज्ज कालं जाव अंगुलस्स असंखेजतिभागं, वेउब्वियसरीरी जह. एक समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमभहियाई, आहारगसरीरी जह० अंतो० उको० अंतो०, तेयगसरीरी दुविहे-अणादीए वा अपजवसिए अणादीए ~459
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy