________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [४], ------------------- मूलं [२६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२६१]
गाथा
श्रीजीवा-माविण: सायपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, तावता कालेन भूयः श्रेणिलाभात, प्रतिपत्ती जीवाभिकर्षो
उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसपिण्यः कालत:, क्षेत्रतोऽपार्द्ध पुद्गलपरावतै देशोनं, पूर्वमनुभूताकपायित्वस्यैतावता | सर्वजीव मलयगि
कालेन भूयो नियमेनाकषायित्वभावात् ।। अल्पबहुत्वचिन्तायां सर्वस्तोका अकषायिणः, सिद्धानामेवाकषायित्वात् , तेभ्यो मानकषा- चातुर्विध्ये रीयावृत्तिःयिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्यः क्रोधकषाविणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालाब-18|चक्षुदर्श॥४५४॥
खाबिलात्, एवं तेभ्यो मायाकषायिणो विशेषाधिकाः, तेभ्यो लोभकषाविणो विशेषाधिकाः, मायालोभोदययोचिरतरकालावस्था- नादि यित्वात् ॥
| उद्देशा अहवा पंचविहा सव्वजीवा पण्णत्ता, तंजहा-णेरड्या तिरिक्खजोणिया मणुस्सा देवा सिद्धा।
सू०२६२ संचिट्ठणांतराणि जह हेट्ठा भणियाणि । अप्पाबहु० थोवा मणुस्सा णेरहया असंखेजगुणा देवा असंखेजगुणा सिद्धा अर्णतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सब्वजीवा पपणत्ता ।।
(सू० २६२) 'अहर्वे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरविका स्तिर्ययो मनुष्या देवाः सिद्धाः, अमीषां
IN४५४॥ काय स्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितमिति न भूयो भाम्यते । उपसंहारमाह-'सेत्तं पंचविहा सव्वजीवा पन्नत्ता' ।। ववे-18 वमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति पड्विधानाह
दीप अनुक्रम [३८६-३८७]]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: ४-(पञ्चविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ५-[षविधा] आरब्धा:
~4560