SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२६१] + गाथा दीप अनुक्रम [३८६ -३८७] [भाग-१७] “जीवाजीवाभिगम” – उपांगसूत्र - ३/२ (मूलं + वृत्तिः) प्रति० प्रति०] [४], - मूलं [२६१] + गाथा प्रतिपत्ति: [सर्वजीव], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Een in सत्वा माणसाई तहा अनंतगुणा । कोहे माया लोभे विसेसमहिया मुणेतव्वा ॥ १ ॥ ( सू० २६१ ) 'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्वविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - क्रोधकषायिणो मानकथाविणो मायाकषायिणो लोभकपायिणोऽरूपाविणा || अमीषां कार्यस्थितिमाह-- 'कोहकसाई णं भंते' इत्यादि, कोधकषायी जबन्येनाप्यन्तर्मुहूर्त्त, "क्रोधाद्युपयोगकालोऽन्तर्मुहूर्त्त" मिति वचनात् एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्येनैकं समयं स चोपशमश्रेणेः प्रतिपतन् लोभकषायोदयप्रथमसमयानन्तरं मृतः प्रतिपत्तव्यो मरणसमये कस्यापि क्रोधाद्युदयसम्भवात्, क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त्त, अकषायी द्विविधः सायपर्यवसितः केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधादयेन सकपायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोहगुणस्थानक कालस्यैतावत्प्रमाणत्वादित्येके, अन्ये त्वभिदधति - जघन्यतोऽप्यन्तर्मुहूर्त्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्त्तादधो मरणमिति वृद्धवादात्, उत्कर्षतोऽप्यन्तर्मुहूर्त्तमुपशान्त मोहगुणस्थानक कालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमव सातव्यं युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभकषायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तान्तराभिधानात् वक्ष्यति च - " लोभकसाइयस्स जह० अंतो० उक्कोसेणवि अंतोमुहुत्त मंतर "मिति । साम्प्रतमन्तरमाह 'कोहकसाइस्स णं भंते !" इत्यादि, क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात्, उत्कर्षतोऽन्तर्मुहूर्त्त एवं मानकषायिमाया कषायिसूत्रे अपि वक्तव्ये, लोभकषायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्त्त नवरंमुत्कृष्टं वृहत्तरमवसातव्यम्, अकषा For P&Pase City ~ 455 ~
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy