________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [३], ------------------- मूलं [२६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४] उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[२६०]
श्रीजीवा- यतत्वलाभात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनम् , एतावत: कालादूई ९प्रतिपत्तौ जीवाभि पूर्वमवाप्तसंयमस्य नियमत: संयमलाभात्, अनायपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्यापि ना- सर्वजीव मलयगि- त्यन्तरं, तस्य प्रतिपातासम्भवात् , सादिसपर्ववसितस्य जघन्यत एक समयं, स चैकसमयः प्राग्व्यावर्णित: संयतसमयः, एवमुत्कर्षतो चातुर्विध्ये रीयावृत्तिः देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावत्प्रमाणत्वात् , संयतासंयतस्य जप-18/चक्षुर्वर्श..
दिन्यतोऽन्तर्मुहूर्त, तद्भावपाते एतावता कालेन वल्लाभसिद्धेः, उत्कर्षत: संयतवत्, त्रितवप्रतिषेधवर्तिनः सिद्धय साधपर्यवसितस्य नादि ॥४५३॥
नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् ॥ अल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका जीवा: संयताः, सलो- उद्देश:२
यकोटीकोटीप्रमाणत्वात् , संयतासंयंता असहयगुणाः, असोयानां तिरश्च देशविरतिभावात् , त्रितयप्रतिषेधवर्तिनोऽनन्तगुणाः, सू०२६१ सासिद्धानामनन्तत्वात् , तेभ्योऽसंयता अनन्तगुणाः वनस्पतीनां सिद्धेभ्यो ऽप्यनन्तत्वात् । उपसंहारमाह-'सेत्त'मित्यादि । उक्ताश्चतुविधा: सर्वजीवाः, सम्प्रति पञ्चविधानाह
तत्थ जे ते एवमासु पंचविधा सव्वजीवा पण्णत्ता ते एचमाहंसु, तंजहा-कोहकसायी माणकसायी मायाकसायी लोभकसायी अकसायी। कोहकसाई माणकसाई मायाकसाई णं जह अंतो० उक्को अंतोमु०, लोभकसाइस्स जह० एकं स० उक्को. अंतो, अकसाई विहे जहा हेट्ठा । कोहकसाई माणकसाईमायाकसाईणं अंतरं जह० एकं० स० उक्को अंतो० लोहकसाइस्स अंतरं जह० अंतो० उको अंतो०, अकसाई तहा जहा हेट्ठा । अप्पाबहु-अकसाइणो
SCAMERICA
दीप अनुक्रम [३८५]
॥४५३
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: ३-चतुर्विधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ४-(पञ्चविधा] आरब्धा:
~454~