________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५५-२५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
मौजीवाजीवाभि मलयगिरीयावृत्तिः
सूत्रांक
[२५५२५६]
४४९॥
योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोभभवसिद्धिकस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्ववसितत्वात् । अल्पबहु त्यचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि- |द्धिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणत्वात् , तेभ्यो भवसिद्धिका अनन्तगुणा:, भव्यराशेः सिद्धेभ्यो- ऽप्यमन्तगुणत्वात् । उपसंहारमाह-'सेत्तं तिविहा सव्वजीवा पन्नत्ता' ।। तदेवं त्रिविधसर्वजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विध- सर्वजीवप्रतिपत्तिमभिधित्सुराह
तत्थ जे ते एवमाहंसु-चउब्विहा सब्वजीवा पण्णत्ता ते एवमाहंमत-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह० एकं समयं उक्को० अंतोमु०, एवं वइजोगीवि, कायजोगी जह० अंतो० उक्को० वणस्सतिकालो, अजोगी सातीए अपज्जवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुत्तं उदो० वणस्सइकालो, एवं वइजोगिस्सवि, कायजोगिस्स जह
एक समयं उन्को अंतो०, अयोगिस्स णस्थि अंतरं । अप्पाबहु० सव्वत्थोवा मणजोगी वहजोगी ___ संखिजगुणा अजोगा अणंतगुणा कायजोगी अणंतगुणा ॥ (सू०२५७)
'तत्थ जे ते एव'मित्यादि, तत्र ये ते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तयथा-मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्चेति, तत्र काय स्थितिचिन्तायां मनोयोगी जघन्यत एक समय, विशिष्टमनोयोग्यपुरलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियनत उपरमात्
९ प्रतिपत्ती सर्वजीव त्रैविध्ये भव्यत्वादिवसादि | मनोयो| गादि | उद्देशः२ सू०२५५२५७
दीप अनुक्रम [३८०-३८१]
॥४४९॥
Jnts
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: २-(त्रिविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ३-चतुर्विधा] आरब्धा:
~446~