SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१७] “जीवाजीवाभिगम" - प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५५-२५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२५५२५६] नोअभवसिद्धिया, अणाइया सपजवसिया भवसिद्धिया, अणाया अपज्जवसिया अभवसिद्रिया, साई अपजवसिया नोभवसिद्धियानोअभवसिदिया। तिण्हपि नस्थि अंतरं । अप्पाबहु० सध्यस्थोवा अभवसिद्धिया गोभवसिद्धीयानोअभवसिद्दीया अनंतगुणा भवसिद्धिया अणंतगुणा। (सू० २५५) अहवा तिविहा सब्ब० तंजहा तसा थाघरा नोतसानोधावरा, तसस्स गं भंते ! कालओ०१, जह अंतो० उक्को दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, णोतसानोधावरा साती अपजबसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स णस्थि अंतरं । अप्पाबहु० सव्वस्थोवा तसा नोतसानोधावरा अणंतगुणा थावरा अणंतगुणा । से तं तिविधा सम्बजीवा पण्णत्ता (सू० २५६) 'अहवे'त्यादि, अथवा-प्रकारान्तरेण त्रिविधाः सर्वजीवाः प्रशतास्तद्यथा-'भवसिद्धिकाः' भवे सिद्धिर्येषां ते भवसिद्धिका | भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः, सिद्धानां संसारातीततया भवसिद्धिकलाभवसिद्धिकत्यविशेषणरहितत्वात् । कायस्थितिचिन्तार्या भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकखाबोगात् , अभवसिद्धिकोऽनाथपर्यवसितः, अभवसिद्धिकरखादेवान्यथा तद्भावायोगान, नोभवसिद्धिकोनोअभवसिद्धिक: सायपर्यवसितः, सिद्धस्य संसारक्षया-1 |स्त्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्ववसितस्य नास्त्यन्तरं, भवसिद्धिकलापगमे पुनर्भवसिद्धिकला दीप अनुक्रम [३८० -३८१] JaEcA ~445
SR No.035017
Book TitleSavruttik Aagam Sootraani 1 Part 17 Jivajivabhigam Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages488
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy