________________
आगम
(१४)
[भाग-१७] “जीवाजीवाभिगम" -
प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[१४], उपांगसूत्र-३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [२५४]
श्रीजीवाततियस्स णस्थि अंतरं । अप्पाबह सव्यस्थोवा सपणी नोसन्नीनोअसण्णी अर्णतगुणा असणी
प्रतिपत्ती जीवामिल अणंतगुणा ॥ (सू०२५४)
| सर्वजीव मलयगि
'अहवा तिविहा' इत्यादि, अधवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सब्जिनोऽसजिनो नोसज्जिलनोऽस- त्रैविध्ये रीयावृत्तिः
ब्जिनश्न, तत्र सब्जिन:-समनस्का: असब्जिन:-अमनस्का: उभयप्रतिषेधवर्तिनः सिद्धाः । कायस्थितिचिन्तायां सब्जिनो जघन्येना- संज्ञित्वादि ॥४४८॥ |न्तर्मुहूर्त, तत ऊ भूयोऽपि कस्यचिद् सब्जिषु गमनात् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेक, तत कईमवश्यं संसारिणः सतोs-1टा देशा
सन्हिपु गमनात् , असब्जिनो जघन्यतोऽन्तर्मुहुर्त, तत कई कस्यापि पुनरपि सब्जिपु गमनात् , पत्कर्षतोऽनन्त कालं, स चा-II सू० २५४ नन्तः काली पनस्पतिकालः, स चैवं-अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असाहयेयाः पुगलपरावताः, ते च81 | पुद्गलपरावतों आवलिकाया असहयो भागः, उभयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां सब्जिनोऽन्तरं | जघन्येनान्तर्मुहूर्त्त उत्कर्षतोऽनन्त कालं, स चानन्तकालो वनस्पतिकालः, असम्झिकालय जघन्यत उत्कर्षतश्चैतावत्प्रमाण खात् , अ-| सब्जिानोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपथक्वं, सब्ज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणखात्, नोसब्जिनोनोअसम्झिनः सायपर्यवसित्तस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः सब्जिनो, देवनारकगर्भग्युत्क्रान्तिकतियग्मनुष्याणामेव सब्जियात्, तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्य: सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंज्ञिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणवात् ।।
6.1॥४४८॥ अहवा तिविहा सधजीवा पण्णसा, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया
OMSACANCE
दीप अनुक्रम [३७९]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~4444